Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 408
________________ उद्देशक : १, मूलं-६, [भा. १५९६ ] ४०५ भवेत् । अथ वेलातिक्रमभयाद् देशकाल एव तेषु प्रविशति तत आत्मनोऽवमं भवेत्, उदरपूरणं न भवेदिति भावः । ततश्वावमाहारतया तस्यैवानागाढा -ऽऽगाढपरितापादयो दोषा ।। अथ क्षपक-क्रोधवतोर्दोषानाह [भा. १५९७] परिताविज्जइ खमओ, अह गिण्हइ अप्पणो इयरहानी । अविदिन्ने कोहिल्लो, रूसि किं वा तुमं देसि ॥ वृ- यदि क्षपको गुरूणां हेतोः प्रायोग्यं गृह्णाति नात्मनस्ततः स एव परिताप्यते, अथात्मनो गृह्णाति तत इतरेषां आचार्याणां हानि-परितापना । यस्तु क्रोधवान् सः 'अवितीर्णे' अदत्ते सति रुष्यति । रुष्टश्चागारिणं भणति-यदि भवान् न ददाति तर्हि मा दातू किं भवदीयं गृहं दृष्ट्वाऽस्माभिः प्रव्रज्या प्रतिपन्ना ? इति किं वा त्वं ददासि येन 'एवमहं ददामि' इति गर्वितो भवसि ? इत्यादिभिर्दुर्वचनैः श्राद्धं विपरिणमयति ।। मानि-मायिनोर्दोषानाहऊणामदिने, थद्धो न य गच्छए पुनो जं च । माई भद्दगभोई, पंतेन व अप्पणो छाए ॥ [भा. १५९८] वृ- यः स्तब्धः सः 'ऊने' तुच्छे दत्ते "अनुट्ठ''त्ति अभ्युत्थाने वा अकृते “अदिन्न” त्ति सर्वथैव वा अदत्ते सति 'पुनः' भूयस्तदीयं गृहं न गच्छति, भणति च श्रावकाणामितरेषां च को विशेषः ? यदि द्वितयेऽपि साधूनामभ्युत्थानादिविनयप्रक्रियामन्तरेण भिक्षां प्रयच्छन्ति ततो नाहममुष्य गृहं भूयः प्रविशामीति । ततः “जंच "त्ति तदृहे प्रवेशं विना प्रायोग्यस्यालाभे यत् किञ्चिदाचार्यादीनां परितापनादिकं भवति तन्निष्पन्नं प्रायश्चित्तम् । यस्तु मायी सः 'भद्रकभोजी' प्रायोग्यमुपाश्रयाद् बहिर्भुक्त्वा प्रान्तमानयतीति भावः, यद्वा 'प्रान्तेन' वल्ल चणकादिना आत्मनो योग्यं स्निग्धमधुरद्रव्यं छादयति, छादयित्वा च गुरूणां दर्शयति ॥ लुब्धस्य दोषानाहओभासइ खीराई, दिजंते वा न वारई लुद्धो । जेऽनेगविसणदोसा, एगस्स वि ते उ लुद्धस्स ॥ [भा. १५९९ ] वृ- यो लुब्धः स स्थापनाकुलेषु क्षीरादीन्यवभाषते । यद्वा श्रद्धातिरेकतस्तैर्दीयमानानि स्निग्धमधुराणि न वारयति । ततश्च येऽडनेकेषु सङ्घाटकेषु स्थापनाकुलं प्रविशत्सु चमढणादयो दोषा वर्णितास्ते सर्वेऽप्येकस्यापि लुब्धस्य प्रविशतो द्रष्टव्याः ।। कुतूहलिनः प्रतिबद्धस्य च दोषानाह[भा. १६०० ] नडमाई पिच्छंतो, ता अच्छइ जाव फिट्टई वेला । सुत्तत्थे पडिबद्धो, ओसक्क - ऽहिसक्क माईया ॥ वृ- यः कुतूहली स नटादीन् प्रेक्षमाणस्तावदास्ते यावद् वेला स्फिटति । यस्तु सूत्रेऽर्थे वा 'प्रतिबद्धः' आसक्तः स गुरूणां धर्मकथादिव्यग्रतया यतैवान्तरं लभते तदैवाप्राप्तकालेऽपि भिक्षार्थमवतरति, वेलातिक्रमं वा कृत्वा कालवेलादाववतरति, ततोऽवष्वष्कणा-ऽभिष्वष्कणादयो दोषाः । यतश्चैवमतः किं कर्त्तव्यम् ? इत्याह [भा. १६०१ ] एयद्दोसविमुक्कं, कडजोगिं नायसील मायारं । गुरुभत्तिमं विनीयं, वेयावच्चं तु कारिज्जा ।। वृ- एभिः अनन्तरोक्तैर्दोषैर्विमुक्तं वर्जितम्, किंविशिष्टम् ? इत्याह- ' कृतयोगिनं' गीतार्थं 'ज्ञातशीला - SSचारं' ज्ञातं सम्यगवतगतं शीलं प्रियध्मतादिरूपमाचारश्च चक्रवालसामाचारीरूपो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532