Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१२
बृहत्कल्प-छेदसूत्रम् - १-१/६
योऽयमादिशब्दस्तस्य सफलतामुपदर्शयन्नाह
[भा. १६२२] पानट्ठा व पविट्ठो, विसुद्धमाहार छंदिओ गिण्हे । अद्धाणाइ असंथरि, जइउं एमेव जदसुद्धं ॥
वृ- पानकार्थं वा प्रविष्टो यदि 'विशुद्धेन' एषणीयेनाहारेण गृहपतिना छन्द्यते-निमन्त्रयते ततश्छन्दितः सन् तमपि गृह्णाति । तथा 'अद्धामाइ 'त्ति अध्वनिर्गतानां साधूनां हेतोः आदिशब्दादमौदर्या-ऽशिवादिषु वा असंस्तरणेऽसंविग्नभावितकुलेषु 'एवमेव' ग्लानोक्तविधिना शुद्धान्वेषणे 'यतित्वा यत्नं कृत्वा ततो यद् 'अशुद्धम्' अनेषणीयं तदप्यागमोक्तनीत्या गृह्णन्ति ।। उक्तं स्थविरकल्पिकानधिकृत्य विहारद्वारम् । अथामूनेवाङ्गीकृत्य सामाचारीद्वारमभिधित्सुः प्रागुक्तमेव द्वारगाथाचतुष्टयमाह
[भा. १६२३] इच्छा मिच्छा तहक्कारे, आवस्सि निसीहिया य आपुच्छा । पडिपुच्छ छंदण निमंतणा य उवसंपया चेव ।।
[भा. १६२४] सुय संघयणुवसग्गे, आतंके वेयणा कति जना य । थंडिल्ल वसहि किच्चिर, उच्चारे चेव पासवणे ॥ [ भा. १६२५] ओवासे तणफलए, सारक्खणया य संठवणया य । पाहुड अग्गी दीवे, ओहाण वसे कइ जना य । भिक्खायरिया पानग, लेवालेवे तहा अलेवे य । आयंबिल पडिमाओ, गच्छम्मि उ मासकप्पो उ ॥
[भा. १६२६]
वृ- आसामर्थ प्राग्वद् द्रष्टव्यः ॥ यस्तु विशेषस्तमुपदिदर्शयिषुराह - [भा. १६२७] ओहेन दसविहं पि य, सामायरिं न ते परिहवंति । पवयणमाय जहन्ने, सव्वसुयं चेव उक्कोसे ॥
वृ- 'ओधेन' सामान्यतो दशविधामपि सामाचारीं न 'ते' स्थविरकल्पिकाः परिहापयन्ति । आचार्यादिपुरुषविशेषापेक्षया तु या यस्येच्छाकारादिका युज्यते या च तथाकारादिका न युज्यते सा तथा वक्तव्या । श्रुतद्वारमङ्गीकृत्य जघन्यतो गच्छ्वासिनामष्टौ प्रवचनमातरः श्रुतम् । उत्कर्षतः सर्वमेव श्रुतम्, चतुर्दशपूर्वाणीति हृदयम् ॥
[भा. १६२८] सव्वेसु वि संघयणेसु होंति धइदुब्बला व बलिया वा । आतंका उवसग्गा, भईया विसहंति व न वत्ति ।।
वृ-स्थविरकल्पिकाः 'सर्वेष्वपि ' षट्स्वपि संहननेषु भवन्ति, धृत्याऽपि-मानसावष्टम्भलक्षणया दुर्बला वा भवेयुर्बलिनो वा । 'आतङ्काः' रोगाः 'उपसर्गा' दिव्यादयो यदि समुदीर्यन्ते तदा तान् विषहन्ते वा न वेति 'भक्ताः' विकल्पिताः, यदि ज्ञानादिपुष्टालम्बनं भवति तदा चिकित्सादिविधानान्न सहन्ते, इतरथा तु सम्यगदीनमनसः सहन्त इति भावः ॥
[भा. १६२९] दुविहं पि वेयणं ते, निक्कारणओ सहति भइया वा । अममत्त अपरिकम्मा, वसही वि पमजणं मोत्तुं ॥
वृ-‘द्विविधामपि’ आभ्युपगमिकीमौपक्रमिकीं च वेदनां 'निष्कारणतः' कारणमन्तरेण सहन्ते 'भाज्या वा' असहिष्णुत्व - तीर्थाव्यवच्छेदादिकारणवशान्न सहन्तेऽपीति भावः । तथा वसतिरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532