Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२९
माट.
उद्देशकः १, मूलं-६, [भा. १६८८] कल्पत इति ॥अथ निव्यार्घातिमां भङ्गयन्तरेणाह[भा.१६८९] पुवण्हे अपट्ठविए, अवरण्हे उठ्ठिएसु य पसत्था ।
मज्झण्ह निग्गएसुय, मंडलिसुत-पेहऽवाघाया। वृ-यापूर्वाह्ने अप्रस्थापिते सतिस्वाध्यायेअपराह्ने पुनः समुश्यिोत्थितेषुसत्सुसाधुषुमध्याह्ने तु भिक्षापर्यटनार्थं निर्गतेषु या प्राभृतिका क्रियते सा प्रशस्ता । कुतः ? इत्याह-“मंडलिसुयपेह"त्ति येन श्रुतमण्डल्या उपकरणप्रेक्षणायाश्च "वाघाय"तिअकारप्रश्लेषाद् ‘अव्याघाता' न व्याघातविधायिनी, अतएषाप्रशस्ता ॥प्ररूपिता बादरासूक्ष्माचपञ्चविधाप्राभृतिका, एवंविधना सहितायां वसतौ न स्थाव्यम् । अथ नास्ति तथाविधा अप्राभृतिका वसति ततः कारणतः सप्राभृतिकायामपि तिष्ठतां यतनामाह[भा.१६९०] तं वेल सारविंती, पाहुडियाकारगं च पुच्छंति।
मोत्तूण चरिम भंग, जयंति एमेव सेसेसु॥ वृ-यस्यां वेलायां प्राभृतिका क्रियते तां वेलामुपकरणं 'सारयन्ति' सङ्गोपयन्ति, अभिव्याप्ती चात्र द्वितीया, तां वेलामभिव्याप्येत्यर्थः । प्राभृतिकाकारकं च पुरुषं पृच्छन्ति-कस्यां वेलायां भवान् सम्मार्जनादि करष्यति? इति। एवं चरमम्' अष्टमं भङ्गं मुक्त्वा शेषेषु' सप्तस्वपि भङ्गेषु 'यतन्ते' यतनां कुर्वन्ति ।। [भा.१६९१] चरमे वि होइ जयणा, वसंति आउत्तउवहिणो निन्छ ।
दक्खे य वसहिपाले, ठविंति थेरापुणित्थीसु ।। वृ-'चरमेऽपि' अष्टमे भङ्गे अच्छिन्नकालिका अनियता अनिरदिष्टा च' इत्येवंलक्षणे आगाढे कारणे तिष्ठतां भवति यतना । कथम् ? इत्याह-नित्यमायुक्तोपधयो वसन्ति, उपधावायुक्ताःसावधानाआयुक्तोपधयः, राजदन्तादेराकृतिगणत्वाद्व्यत्यासेनपूर्वापरनिपातः, मागोमयादिना कोऽप्युपधिं गुण्डयेत् प्राभृतिकाकरणव्याजेनापहरेद्वेति सम्यगुपधिविषयमवधानं ददतीत्यर्थः । दक्षांश्च वसतिपालान् स्थापयन्ति। यदिचते प्राभृतिकाकारिणः पुरुषान स्त्रियस्ततस्तरुणा वसतिपालाः स्थापयितव्याः । “थेरा पुणित्थीसु"त्ति यदि स्त्रियस्ततो ये स्थविराः परिपाकप्राप्तब्रह्मचर्यास्ते वसतौ स्थापनीया इति । गतं प्राभृतिकाद्वारम् । अथ भिक्षाद्वारमभिधित्सुराह[भा.१६९२] जिनकप्पिअभिग्गहिएसणाएपंचण्हमन्नतरियाए।
गच्छे पुन सव्वाहिं, सावेक्खोजेन गच्छो उ॥ व-जिनकल्पिका अभिगृहीतया 'पञ्चानाम् उद्ध तादीनामन्यतरया एकया एषणया भक्तम् एकया पानकं गृह्णन्ति । ‘गच्छे' गच्छवासिनः पुनः सर्वाभिरपि' असंसृष्टादिभिरेषणाभिर्भक्तपानं गृह्णन्ति । कुतः ? इत्याह-'सापेक्षः' बाल-वृद्धाद्यपेक्षायुक्तः 'येन' कारणेन 'गच्छ:' गच्छवासिसाधुसमूह इति॥आह किमित गच्छवासिनः सर्वाभिरप्येषणाभिर्गृह्णन्ति ? किं तेषां निर्जरया न कार्यम् ? उच्यते[भा.१६९३] . बाले वुड्ढे सेहे, अगीयत्थे नाण-दंसणप्पेही।
दुब्बलसंघयणम्मि य, गच्छि पइन्नेसणा भणिया ।। कृषष्ठी-सप्तम्योरर्थं प्रत्यभेदाबालस्य वृद्धस्य शैक्षस्यगीतार्थस्य 'ज्ञानदर्शनप्रेक्षिणः' ज्ञानार्थिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532