Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 220
________________ मूलं-१० २१७ पविरलपप्फुसियं रयरेणुविणासणं दिव्वंसुरभिगंधोदग (वास) वासंतिवासेत्ता निहयरयंनट्ठरयं भट्टरयंउवसंतरयंपसंतरयंकरेति, २ ताखिप्पामेव उवसामंति२ तातचंपिवेउब्वियसमुग्घाएणं समोहणंति २त्ता पुप्फवद्दलएविउव्वंति, सेजहानामए मालागारदारएसियातरुणेजावसिप्पोवगए एगंमहंपुप्फपडलगंवा पुप्फचंगेरियं वा पुप्फछजियं वा गहाय रायंगणं वा जाव सव्वतो समंता कयग्गाहगहियकरयलपब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेज्जा एवामेव ते सूरियाभस्सदेवस्सआभिओगिया देवा पुप्फवद्दलए विउव्वंति २ ता खिप्पामेव पयणुतणायंति खिप्पा २ ता जाव जोयणपरिमण्डलं जलथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवनकुसुमस्सजाणुस्सेहपमाणमेत्तिं ओहिवासं वासंतिवासित्ताकालागुरुपवरकुंदुरुक्कतुरुकघूवमघमघंतगंघुद्धयाभिरामंसुगंधवरगंधियंगंधवट्टिभूतंदिव्वं सुरवराभिगमणजोगंकरंतिकारयंति करेत्ता य कारवेत्ता य खिप्पामेव उवसामंति २ ता -जेणेवसमणेभगवंमहावीरे तेणेव उवागच्छंतितेणेव उवागच्छित्तासमणंभगवंमहावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवनातो चेइयाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए जाव वीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सूरियामे विमाणे जेणेव सभा सुहम्मा जेणेव सुरियाभे देवे तेणेव उवागच्छंति २ त्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तंमत्थए अंजलिं कट्ठजएणं विजएणं वद्धाति २ त्ता तमाणत्तियं पञ्चप्पिणंति ॥ वृ. 'तएणमित्यादि' सुगमं, यावत् सेजहनामए भइयदारए सिया' इत्यादि, सवक्ष्यमाणगुणो यथानामकोऽनिर्दिष्टनामकः कश्चिद्भूतिकदारकः-भृतिंकरोतिभृतिकः-कर्मकरः तस्य दारको भृतिकदारकः स्यात्, किंविशिष्ट इत्याह-तरुणःप्रवर्द्धमानवयाः एव भवतिततः किमनेन विशेषमेन?,न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, न ह्यासन्नमृत्युप्रवर्धमानवया भवति, नच तस्य विशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसमार्थ्य-प्रतिपादनार्थश्चैवंआरम्भस्ततोऽर्थवद्धिशेषणं, अन्येतुव्याचक्षते-इहयद्रव्यं विशिष्टवर्मादिगुणोपेत-मभिनवंचतत्तरुणमिति लोके प्रसिद्धं, यथा तरुणिदमश्वत्थ पत्रमिति, ततःस भृतिकदारकस्तरुण इति, किमुक्तं भवति अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, बलं-सामर्थ्य तद् यस्यास्तीति बलवान्, तथा युगं-सुषमदुष्षमादिकालः स स्वन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति?-कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः सचास्य नास्तीति प्रतिपत्यर्थमेताद्विशेषणं, युवायौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानं, 'अप्पायंके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्को-ज्वरादिर्यस्य सोऽल्पातङ्कः स्थिरोऽग्रहस्तो यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपिटुंतरोरुपरिणए' इति ध्ढानि-अतिनिविडचयापन्नानि पाणिपादपृष्ठान्तरोरुणिपरिणतानि यस्यस ढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा घनम्-अतिशयेन निचितौ-निविडतरचयमा-पन्नौ बलिताविव वलितौ वृत्ती स्कन्धौ यस्य स धननिचितवलितवृत्तस्कन्धः । _ 'चम्मेठ्ठगदुघणमुट्ठियसमाहयगत्ते' इतिचर्मेष्टकेन द्रघमेणन मुष्टिकया चमुष्टया समाहत्य २ ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372