Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 339
________________ ३३६ राजप्रश्नीयउपाङ्गसूत्रम् - ६६ भवन्ति, पुद्गलानां मन्दपरिणामभावात् घ्राणेन्द्रियस्य च तथाविधशक्तयभावात्, तथापि ते अत्युत्कटगंधपरिणामा इति नवसु योजनेषु मध्ये अन्यात् पुद्गलान् उत्कटगन्धपरिणामेन परिणमयति, तेऽपि ऊर्ध्वं गच्छन्तः परतोऽन्यान् तेऽप्यत्यानिति चत्वारि पञ्च वा योजनशतानि यावत् गन्धः, केवलमूर्ध्वमूर्ध्वं मन्दपरिणामो वेदितव्यः, तत्र यदा मनुष्यलोके बहूनि गोमृतककलेवरादीनि तदा पञ्च योजनशतानि यावत् गन्धः शेषकालं चत्वारि तत उक्तं चत्वारि पश्चेति ॥ मू. (६७) तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-अत्थि णं भंते ! एस पन्नाउवमा, इमेणं पुण मे कारणेणं वा उवागच्छति, एवं खलु भंते! अहं अन्नया कयाइं बाहिरियाए उवट्टाणसालाए अनगगणनायकदंडणायगईसरतलवरमाडंबियकोडूंबियइब्भसेट्टिसैनावइसत्थवाहमंतिमहामंतिगणगदोवारिय अमञ्चचेडपीढमद्दन गनिगमदूयसंधिवालेहिं सद्धिं सपरिवुडे विहरामि तए णं मम नगरगुत्तिया ससक्खं सलोद्दं सगेवेज्जं अवउण (वाउड) बंधणबद्धं चोर उवर्णेति तए णं अहं तं पुरिसं जीवंतं चेव अउकुंभीए पक्खिवावेमि अउमएणं पिहाणएणं पिहावेमि अएण य तउएण य आयावेमि आयपच्चइयएहि पुरिसेहिं रक्खावेमि, तए अहं अन्नया कयाइं जेणामेव सा अउकुंभी तेणामेव उवागच्छामि उवागच्छित्ता तं अउकुंभुं उग्गलच्छावेमि उग्गलच्छावित्ता तं पुरिसं सयमेव पासामि णो चेव णं तीसे अयकुंभीए केइ छिड्डेइ वा विवरेइ वा अंतरेइ वा राई वा जओ णं से जीवे अंतोहिंतो बहिया निग्गए । जणं भंते तीसे अडकुंभी होज्जा केइ छिड्डे वा जावराई वा जओ णं से जीवे अंतोहितो बहिया निग्गए, तो णं अहं सद्दहेज्जा पतिएज्जा रो एज्जा जहा अन्नो जीवो अन्नं सरीरं नो तं जीव तं सरीरं, जम्हाणं भंते! तीसे अउकुंभीए नत्थि केइ छिड्डे वा जाव निग्गए तम्हा सुपतिट्ठिया मे पन्ना जहा तं जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीर । तए णं केसीकुमारसमाणे पएसिं रायं एवं वयासी पएसी ! से जहा नामए कूडागारतला सिया दुहओलि गुला गुत्तदुवार सिवाय गंभीरा, अहण्णं केइ पुरिसे भेरिं च दंडं च गहाय कूडागारसाअंतो २ अणुप्पविसइ २ त्ता तीसे कूडागारसालाए सव्वतो समंता घणनिचियनिरंतरणिच्चिड्डाइं दुवारवयणाई पिइ, तीसे कूडागासालाए बहुमज्झदेसभाए ठिच्चा तं भेरिं दंडएणं महया २ सहेणं तालेज्जा । से नूनं पएसी ! से सद्दे णं अंतोहिंतो बहि निग्गच्छइ ? हंता निग्गच्छइ, अत्थि णं पएसी तीसे कूडागारसाला केइ छिड्डे वा जावराई वा जओ णं से सद्दे अंतोहिंतो बहिया निग्गए ?, नो तिण सम, एवामेव पएसी ! जीवेवि अप्पडिहयगई पुढविं भिचा सिलं भेच्चा पव्वयं भिच्चा अंतोहिंतो बहिया निगच्छइ तं सहाहि णं तुणं पएसी ! अन्नो जीवो तं चेव ३ । तणं पएसी राया के सिकुमारसमण एवं वदासी-अत्थि णं भंते ! एस पन्नाउवमा इमेण पुण कारणेणं नो उवागच्छइ, एवं खलु भंते! अहं अन्नया कयाइ बाहिरियाए उवट्ठाणसालाए जाव विहरामि, तए णं ममं नगरगुत्तिया ससक्खं जाव उवर्णेति, तएणं अहं (तं) पुरिसंजीवियाओ ववरोवेमि जीवियाओ ववरोवेत्ता अयोकुंभीए पक्खिवामि २ त्ता अउमएणं पिहावेमि जाव पञ्चइएहिं पुरिसेहिं रक्खावेमि । तएणं अहं अन्नया कयाइं जेणेव सा कुंभी तेणेव उवागच्छइ २ ता तं अउकुंभिं उग्गलच्छावेमि For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372