Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 352
________________ मूलं - ८२ ३४९ संक्षेपत उपदर्शयति, सुगमं चैवत्, नवरं प्रजेमतं- भक्तग्रहणं प्रचङक्रमणं - पाभ्यां गमनं 'पजंपणग'मिति जल्पनं 'कण्णवेहगणगं' कर्णवेधतं 'वच्छर पडिलेहणगं' संवत्सरप्रतिलेखनं प्रथमः संवत्सरोऽभूदित्येवं संवत्सरलेखनपूर्वं महोत्सवकरणं 'चूलोवणयण' चूडोपनथनं मुण्डनं । अन्नाणि य बहूणि इत्यादि, अन्यानि च बहूनि गर्भाधाजन्मादीनि 'कौतुकानि' उत्सवविशेषरूपाणि 'महया इड्डीसक्कारसमुदएणं' ति महत्या ऋद्धया महता सत्कारेण - पूजया महता समुदयेन जनानामिति । मू. (८३) तए णं दढपतिन्ने दारए पंचधाईपरिक्खित्ते खीरधाईए मज्झणधाईए मंडणधाईए अंकोधाईए विलावणधाई, अन्नाहि य बहूहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बराहिं बउसियाहिं जोहियाहिं पण्णवियाहिं ईसिणियाहिं वारुणियाहिं लासियाहिं लाउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पुलादीहिं पक्कणीहिं बहलीहिं मुरंडीहिं पारसोहिं । नानादेसीविदेसपरिमंडियाहिं संदेसणेवत्थगहियवेसाहिं इंगियाचतियपत्थियपवियाणाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालतरुमिवंदपरियाल परिवुडे वरिसघरकंचुइमहयरवंदपरिक्खित्ते । हत्थाओ हत्थं साहरिज्जमाणे उवनच्चिज्रमाणे २ अंगेणं अंगं परिभुज्जमाणे उवगिज्जेमाणे २ उवलालिज्जमाणे २ अवतासि० २ परिचुंबिजमागे २ रम्मेसु मणिकोट्टिमतलेसु परंगमाणे २ गिरिकंदरमल्लीणे विव चंपगवरपायवे णिवाघायंसि सुहंसुहेणं परिवड्डिस्सइ । तए णं तं दढपतिष्णं दारगं अम्मापियरो सातिरेगअट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणनक्खत्तमुहुत्तंसि ण्हायं कयबलिकम्मं कयकोउअमंगलपायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इड्डीसक्कारसमुदएणं कलायरियस्स उवणेहिति । तणं से कलारिए तं दढपतिण्णं दारगं लेहाइयाओ अणियप्पहाणाओ सउणरुयपज्जवसाणा बावत्तरिं कलाओ सुत्तओ अत्थओ पसिक्खावेहि य सेहावेहि य, तं० लेहं गणियं रूवं नद्दं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जनवयं पासगं - - अट्ठावयं पारेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं निद्दाइयं गाहं गीइयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खण पुरिसलक्खणं हयलक्खमं गयलक्खणं कुक्कडलक्खणं छत्तलक्खणं चक्कलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खं कागणिलक्खणं वत्थुचिज्जं णगरमामं खंधवारं माणवारं पडिचारं वूहं पडिवूहं चकवूहं गरुलवूहं सगडवूहं जुद्धं नियुद्धं जुद्धजुद्धं अट्ठिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं मणिपागं धाउपागं सुत्तखेड्डुं वट्टखेड्डुं णालियाखेडुं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवनिज्जीवं सउणरुयमिति । तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372