Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
राजप्रश्नीयउपाङ्गसूत्रम्-८३ तए णं तस्स दढपइन्नस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असनपानखाइमसाइमेणं वत्थगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति २ विउलंजीवियारिहं पीतीदाणं दलहस्संति विउलं जीवियारिहं० दलइत्ता पडिविसजेहिंति ॥
वृ. 'खीरधाईए' इत्यादि, क्षीरधात्र्या-स्तनदायिन्या मण्डनधात्र्या-मण्डयित्र्या मज्जनधात्र्या-स्नापिकया क्रीडनधात्र्या-क्रीडाकारिण्याअङ्कधात्र्या-उत्सङगधारिण्या अन्नाहि य बहूहिं' इत्यादि, कुब्भिकाभि-वक्रजधाभिलासिकाभिर्लकुसिकाभिर्द्रमिलाभि सिंहलोभि पुलिंद्रीभि पक्कणीभि बहलीभि मुरण्डीभि शबरोभि पारसीभि एवंभूताभिर्नानादेशैःनानादेशीभिनानाविधानार्यप्रदेशोत्पन्नाभिः।
विदेसपरिमंडियाहिं' इति विदेशः-तदोयपदेशापेक्षया दृढप्रतिज्ञजन्मदेशसतस्य परिमण्डिकाभि इङ्गितं-नयनादिचेष्टाविशेषः चिंतित-परेण स्वहृदि स्थापितंप्रार्थितंच-अभिलषितं च विजानतेयास्तास्तथा ताः, स्वदेशेयत् नेपथ्यं परिधानादिरचनातद्गृहीतोवेषो यकाभिस्स्तथा ताभिः, निपुणानां मध्ये या अतिशयेन कुशलास्ता निपुणकुशलस्ताभि ।
__ अत एव नविनीताभिः, 'चेडियाचक्कवाले ति चेटि रुचिकवालेनाय स्वदेशसंभवेन वर्षधराणां वर्द्धितकप्रयोगेण नपुंसकीकृतानामन्तःपुमहल्लकानांकञ्चुकिनाम्-अन्तः-पुरप्रयोजननिवेदकानां प्रतिहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्ककानां वृन्देन परिक्षिप्तः, तता हस्ताद्हस्तं-हस्तान्तरंसंह्रियमाणःअङ्कादकंपरिभोज्यमानः परिगीयमानस्तथाविध-वबालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया।
___ “उवगूहिज्जमाणे' इति आलिङग्यमानः 'अवयासेजमाणे' इति आलिङ्गनविशेषेण 'परियंदिज्जमाणे' इथि स्तूयमानः 'परिचुंबिजमाणे' इति परिचुम्ब्यमानः 'गिरिकंदरमल्लीणे इव चंपगवरपायवे' इति गिरिकन्दरायां लोन इव चम्पकपादपः सुखंसुखेन परिवर्द्धिष्पते ।
'अर्थत' इति व्याख्यानतःकरणतः-प्रयोगतः'सेहावेहइ सेघयिष्यति-निषादयिष्यति सिक्षापयिष्यति-अभ्यासं कारयिष्यति॥
मू. (८४) तएणंसेदढपतिन्नेदारएउम्मुक्कबालभावेविन्नायपरिणयमित्तेजोव्वणगमणुपत्ते बावत्तरिकलापंडिए अट्ठारसविहदेसिप्पगारभासाविसारए नवंगसुत्तपडिबोहए गीयरई गंधवणट्टकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्ठिविलाससंलावसिणजुत्तोवयारकुसले हय जोही गयजोहीबाहुजोही बाहुप्पमद्दी अलंभोगसमत्थे साहसीए वियालचारीयावि भविस्सइ।
तएणं तं दढपइन्नदारगं अम्मापियरो उम्मुक्कबालभावंजाव वियालचारिंच वियाणित्त विउलेहिं अन्नभोगेहि य पानभोगहियलेनभोगेहि यवत्थभोगेहियसयनभोगेहिय उवनिमंतिहिंति
___ तए णं दृढपइन्ने दारए तोह विउलेहिं अन्नभोएहिं जाव सयणभोगेहि नो सञ्जिहिति नो गिज्झिहिति नो मुच्छिहित्ति नो अज्झोववजिहिति, से जहा नामए पउमुप्पलेति वा पउमेइ वा जाव सयसहस्सपत्तेति वा चंके जाते झले संवुढे नोवलिप्पइ पंकरएणं नोबलिप्पह जलरएणं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372