Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३४८
अन्यरेसु कुलेसु पुत्तत्ताए पच्चाइस्सइ ।
तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापुऊणं धम्मे दढा पइण्णा भविस्सइ तए णं तस्स दारयस्स नवहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाण राइंदियाणं वितिक्कंताणं सुकुमालपाणिपायं अहीनपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्मामपमाणपडिपुन्नसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि ।
राजप्रश्नीयउपाङ्गसूत्रम् - ८२
तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिपडियं करेहिंति तियदिवसे चंदसूरदंसणिगं करिस्संति छट्टे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कंते संपत्ते बारसाहे दिवसे निव्वित्ते असुइ जायकम्मकरणे चोक्खे संमजिओवलित्ते विउलं असनपानखाइमसाइमं उवक्खडावेस्संति २ मित्तनाइनियगसयणसंबधि परिजणं आमंतेत्ता तओ पच्छा ण्हाया कयबिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते मित्तगाइ जाव परिजणेण सद्धिं विउं असनं ४ आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा एवं चैव णं विहरिस्संति ।
जिमियभुत्तुत्तरागयावि य णं समामा आयंता चोक्खा परससुइभूया तं मित्तणाइ जाव परिजनं विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेस्संति सम्माणिस्संति २ त्ता तस्सेव मित्त जाव परिजनस्स पुरती एवं वइस्संति - जम्हा णं देवाणुप्पिया ! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होऊ णं अम्हं एयस्स दारयस्स दढपइण्णे नामेणं ।
तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो नामधेज्जं करिस्संति-दढपइण्णो य २, तए णं तस्स अम्मापियरो अणुपुव्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिज्जकरणं च पजेमणगं च पडिवद्धावणगंच पचकमगणंच कन्नवेहणं च संवच्छरपडिलेहणगं च चूलोवणयं च अन्नाणि य बहूणि गब्भाहाणजम्मणाइयाइं महया इड्डीसक्कारसमुदएणं करिस्संति वृ. 'अड्ढाई' इत्यादि, 'आजोगपगसंपउत्ताई' इति, आयोगस्य - अर्थलाभस्य प्रयोगाः उपायाः संप्रयुक्ता - व्यापारिता यैस्तानि आयोगप्रयोगसंप्रयुक्तानि ' विच्छड्डियपउरभत्तपाणाई' इति विच्छर्द्दिते त्यक्ते बहुजनबहुभोजनदानेनाविशिष्टोच्छिष्टसंभवात् संजातविच्छद्दे वा-नानाविधभक्तिके भक्तपाने येषां तानि तता, बहुदासोदासणोमहिपगवेलकाः प्रभूता येषां तानि तथा ।
‘पढमे दिवसे ठिइपडियं करेंति' इति स्थितौ - कुलमर्यादायां पतिता - अन्तर्भूता या प्रक्रिया पुत्र जन्मोत्सवसम्बन्धिनो सा स्थितिपतिता तां, तृतीये दिवसे चन्द्रसूर्यदर्शनत्सवं, षष्ठे दिवसे जागरिकां–रात्रिजागरणरूपां 'निवत्ते असुइजम्मकम्मकरणे' इति निर्वृत्ते - अतिक्रान्ते अशुचीनांजातिकर्मणां करगे 'आसाएमाणा' इति परिभोजयति आस्वादयंतौ 'वीसाएमाणा' विविधखाद्यादि स्वादयंती 'परिभाएमाणा' इति परिभाजयन्ती - अन्योऽन्यमपि यच्छन्ती मातापितराविति प्रक्रमः, 'जिमितौ ' भुक्तवन्तौ 'भुत्तुत्तरे' ति भुक्तोत्तरकालं 'आगत' त्ति आगतौ उपवेशनस्थाने इति गम्यते, 'आयन्ता' इति आचान्तौ शुद्धोदकयोगेन चौक्षौ लेपसिकथाद्यपनयनेन अत एव परमशुवि भूतौ 'तए णं तस्स दढपइण्णस्स अण्मापियरो आणुपुव्वेणं ठिइपडिय' मित्याद्युक्तमनुक्तं च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372