Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 349
________________ ३४६ राजप्रश्नीयउपाङ्गसूत्रम्-८० जप्पभिइंचणं पएसी राया समणोवासए जाए तप्पभिइंचणं रजंचजाव अंतेउरंच णं जनवयं च माणुस्सए य कामभोगे अनाढायमाणे विहरइ, तं सेयं खलु तव पुत्ता! पएसिं रायं केणइ सत्थप्पयोगेण वा जाव उद्दवित्ता सयमेव रज्जसिरिंकारेमाणे पालेमाणे विहरित्तए। तएणं सूरियकंते कुमारे सूरियकताए देवीए एवं वुत्ते समाणे सूरियकताए देवीए एयमद्वं नोआढाइनो परियाणाइ तुसिणीएसंचिट्टइ, तएणंतीसे सूरियकताए देवीएइमेयारूवेअज्झथिए जाव समुप्पजित्था मा णं सूरियकंते कुमारे पएसिस्स रन्नो इमं रहस्सभेयं करिस्सइ तिकड पएसिस्सरन्नो छिद्दाणि मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणीर विहरइ। तएणं सूरियकता देवी अन्नया कयाइ पएसिस्स रन्नो अंतरं जाणइ असनं जाव खाइमं सव्ववत्थगंधमल्लालंकारं विसप्पजोगं पउंजइ, पएसिस्स रन्नो आहायस्स जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असनं वत्थं जाव अलंकारं निसिरेइ घातइ। तए णं तस्स पएसिस्स रण्णो तं विससंजुत्तं असनं ४ आहारेमाणस्स सरीरगंमि वेयणा पाउन्भूया उज्जला विपुला पगाढा कक्कसा कडुया चंडा तिव्वा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरे दाहवत यावि विहरइ। वृ. 'कल्लंपाउप्पभायाएरयणीएजावतेयसाजलंते' इति, अत्रयावतकरणात् ‘फुल्लप्पलकपलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगकिंसुयसुयमुहपलासपुप्फगुंजद्धरागसरिसे कमलागरनलिंगिपोडवोहए उठ्ठियंमि सूरे सहस्सरस्सिम्मि दिणयरे' इति परिग्रहः । अस्यायमर्थः-कल्यमिति श्वः प्रादुः-प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्यां फुल्लोत्पलकमललोमलोन्मीलिते फुल्लं-विकसितं तच्च तत् उत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलितं यथासंख्यं दलानां च नयनयोश्च यस्मिन् तत्तथा तस्मिन् । अथ रजनीविभातानतरंपाण्डुरे-शुक्लेप्रभाते, रत्तासोगे'त्यादि, रक्ताशोकस्यप्रकाशः स च किंशुकं च-पलाश-पुष्पं शुकमुखं च गुआ-फलविशेषो रक्तकृष्णस्तर्धं च तानि तेषां सध्शे-आरक्तया समाने 'कमलागरनलिणिसंडबोहए' इति कमलाकराः-हृदास्तेषुनलिनीखण्डास्तेषांबोधके 'उत्थिते' उदयप्राप्ते 'सूरिए' आदित्ये सहरश्मौ 'दिनकरे' दिवसकरणशीले तेजसा ज्वलिते। ____ 'रेरिज्जमाणे' इति हरिततयादेदीप्यमाने 'माणंतुमे पुव्वं रमणिज्जे भवित्तापच्छाअरमणिज्जे भविजासि' इत्यादेर्ग्रन्थस्यायं भावार्थ-पूर्वमन्येषांदात्राभूत्वा सम्प्रतिजैनधर्मप्रतिपत्यातेषामदात्रा न भवितव्यमस्माकमंतरायस्य जिनधर्मापभ्राजनस्य च प्रसक्तेः। _ 'वेयणापाउब्भूयाउज्जला' इत्यादि, उज्ज्वलादुःख रूपतयानिर्मलासुखलेशेनाप्यकलङ्कितेति भावः विपुला-विस्तीर्णा सकलशरीरव्यापनात्प्रगाढा-प्रकर्षणमर्मप्रदेशिव्यापितयासमवगाढा, कर्कश इव कर्कशा, किमुक्तं भवति? । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372