Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 354
________________ मूलं-८४ ३५१ एवामेव दढपइण्णेवि दारए कामेहिं जाते भोगेहिं संवडिए नोवलिप्पिहिति० मित्तनाइनियगसयणसंबंधिपरिजणेणं। से णं तथास्ववाणं थेराणं अंतिए केवलं बोहिं बुझिहिति केलं मुंडे भवित्ता अगाराओ अनागारिवं पव्वइस्सति, सेणं अनगारे भविस्सइईरियासमिए जाव सुहुयहुयासणो इव तेयसा जलंते। ___ तस्स णं भगवतो अनुत्तरेणं नाणेणं एव दंसणेणं चरित्तेणं आलएणं विहारेणं अज्जवेणं मद्दवेणंलाघणंखंतीए गुत्तीए मुत्तीए अनुत्तरेणं सव्वसंजमतवसुचरियफलनिव्वाणमग्गेणं अप्पाणं भावमाणस्सअनंते अनुत्तरेकसिणेपडिपन्ने निरावरण निव्वाधाएकेवलवरनाणदंसणेसमुपजिहिति तएणंसेभगवंअरहा जिने केवली भविस्सइ सदेवमणुयासुरस्सलोगस्स परियागंजाणहिति तं०-आगत्तिंगति ठितिंचवणं उववायंतकंकडंमनोमानसियंखइयंभुत्तंपडिसेवियंआवीकम्म रहोकम्मं अरहाअरहस्सभागीतंतं मणवयकायजोगेवट्टमाणाणंसव्वलोए सव्वजीवाणंसव्वभावे जाणमाणे पासमाणे विहरिस्सइ। तए णं दढपइन्ने केवली एयारूवेणं विहारेणं विहरमाणे बहूई वासाइं केवलि परियागं पाउणित्ताअप्पणो आउसेसं आभोएत्ताबाईभत्ताइंपञ्चक्खाइस्सइ २ ताबहूइं। भत्ताइंअणसणाए छेइस्सइ २ त्ता___ -जस्सट्टाए कीरइ नग्गभावे केसलोचबंभचेरवासे अण्हाणगं अदंतवणं अणुवहाणगं भूमिसेजाओफलहसेजाओ परघरपवेसो लद्धावलद्धाइंमाणावमाणाइंपरेसिंहीलणाओ खिंसणाओ गरहणा उच्चावया विरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिजति तमढें आराहेइ २ त्ता चरिमेहिं उस्सासनिस्सासेहिं सिन्झिहितिमुचिहितिपरिनिव्वाहिति सव्वादुक्खाणमंतं करेहिति वृ. 'नवंगसुत्तपडिबोहिए' इति द्वे श्रोत्रे द्वे नयने द्वे नासिके एका जिह्वा एका त्वक् एकं मन इति सुप्तानीव बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तवेतनावंति कृतानि यस्य स तथा, व्यवहारभाष्ये ‘सोत्ताईनव सुत्ताई' इत्यादि। अट्ठारसविहदेसीप्पयारभासाविसारए अष्टादशविधाया-अष्टादशभेदाया देशीप्रकाराया देशीस्वरूपाया भाषाया विशारदो-विचक्षणः, तथा गीतरति तथा गन्धर्वे गीते नाट्येच कुशलःहयेन युध्यते इतिहययोधी एवं गजयोधी रथयोधी बाहुयोधीतथा बाहुभ्यांप्रमृद्नातीति बाहुप्रमर्दी साहसिकत्वात् विकाले चरतीति विकालचारी। सव्वसंजतमतवसुचरयफलनिव्वाणमग्गेणत्तिसर्वसंयमः सर्वगानांमनोवाक्कायानांसंयमनं तस्य सुचरितस्य च आशंसादिदोषरहितस्य तपसो यत्फलं-निर्वाणं तन्मार्गेण, किमुक्तं भवति?-सर्वसंयमेन सुचरितेन च तपसा, निर्वाणग्रहणमनयोर्निर्वाणफलत्वख्यापनार्थं । मनोमानसियंति नसि भवं मानसिकं तच्च कदाचिद्वचसापि प्रकटितं भवति तत उच्यते-मनसि व्यवस्थितं, 'खइयं ति क्षपितं क्षयं नीतमिति भावः, 'पडिसेविय'ति प्रतिसेवितं स्यात् स्त्रयादिअधःकर्म-भूमौ निखातं रहःकर्मगुप्तस्थानकृतं 'परेसिंहीलणाओ' इतिहीलनानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372