Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-८०
३४७ यथा कर्कशपाषाणसंघर्ष शरीरस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयंतो या वेदनोपजायतेसा कर्कशा, तथा कटुका पित्तप्रकोपपरिकलितस्य रोहण्यादिकटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिजनिकेति भावः, परुषा मनसोऽतीव रूक्षत्वजनिका, निष्ठुरा-अशक्यप्रतीकारतया दुर्भेदाऽत एव चण्डा-रुद्रा तीव्रा-अतिशायिनी दुःखा-दुःखरूपा दुर्लध्या पितज्वरपरिगतशरीरे व्युत्क्रान्त्याचापि-दाहोत्पत्याचापि विहरति-तिष्ठति ।
मू. (८१)तएणं से पएसी राया सूरियकताएदेवीए अत्ताणं संपलद्धंजाणित्ता सूरियकताए देवीए मनसावि अप्पदुस्समाणेजेणेव पोसहसाला तेणेव उवागच्छइ २ ता पोसहसालं पमज्जइ २ त्ता उच्चारपासवणभूमि पडिलेहेई २ ता दब्भसंथारगं संथरेइ २त्ता दब्भसंथारगं दुरूहइ २ त्ता पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं अंजलिं मत्थएत्तिकट्ठएवं वयासी
नमोऽत्यु णं अरहंताणं जाव संपत्ताणं।
नमोऽत्यु णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स, बंदामि णं भगवंतं तत्थ गयं इह गए, पासउ मे भगवंतत्थ गए इह गयंतिकट्ट घंदइ नमसइ, पुब्बिंपिणंमए केसिस्स कुमारसमणस्स अंतिए थूलपाणाइवाए पच्चक्खाए जाव परिग्गहे।
तंइयाणिंपिणंतस्सेव भगवतो अंतिए सव्वं पाणाइवायं पञ्चखामिजाव परिग्गहंसव्वं कोहं जाव मिच्छादसणसलं, अकरणिजं जोयं पच्चस्खामि, सव्वं असणं चउब्विहंपि आहारं जावजीवाए पञ्चक्खामि।
जंपियमेसरीरंइटुंजाव फुसंतुत्तिएयंपियणंचरिमेहिंऊसासनिस्सासेहिं वीसिराभित्तिक? आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभेविमाणे उववायसभाए जाव वण्णो।
तएणं से सूरियाभेदेवे अहुणोववत्रए चेव समाणे पंचविहाएपज्जत्तीएपञ्जत्तिभावंगच्छति, तं०-आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपजत्तीएआनपाणपजत्तीए भासमनपजत्तीए, तंएवं खलुभो! सूरियाभेणंदेवेणंसा दिव्वा देविड्डीदिव्बादेवजुत्ती दिवेदेवाणुभावेलद्धे पत्तेअभिसमन्नागए
वृ.'संपलियंकसन्निसन्ने' इतिपद्मासनसन्निविष्टः सव्वंकोह' मित्यादिक्रोधमानमायालोभाः प्रतीताः प्रेम-अभिष्वंगमात्रं द्वेषः-अप्रीतिमात्रः अभ्याख्यानम्-असद्दोषारापणं पैशून्यंपिशुनकर्मपरिवादः-विप्रकीर्णापरदोषकथा अरतिरतीधर्मावाङ्गेषुमायामृषा-वेषान्तरकरणतो लोकविप्रतारणं मिथ्यादर्शनं-मिथ्यात्वंतत् शल्यमिव मिथ्यादर्शनशल्यं ।
मू. (८२) सूरियाभस्सणंभंते ! देवस्स केवतियं कालं ठिती पन्नता?, गोयमा! चत्तारि पलिओवमाइंठिती पन्नता, सेणंसूरियाभेदेवेताओलोगाओआउक्खएणंभवक्खएणंठिइक्खएणं अनंतरं चइत्ता कहिं गमिहिति कहिं उववजिहिति?
गोयमा! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, तं०-अढाई दित्ताई विउलाई विच्छिन्नविपुलभवणसयणासणजाणवाहणाइंबहुधणबहुजातरूवरययाइंआओगपओगसंपउत्ताई विच्छड्डियपउरभत्तपाणाइं बहुदासीदासगोमहिसगवेलगप्पभूयाइंबहुजनस्स अपरिभूताई, तत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372