Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 346
________________ मूलं - ७५ तं खलु अहं बहुपुरिसपरंपरागयं कुलनिस्सियं दिट्ठि छंडेस्सा, तए णं केसीकुमारसमणे पएसी रायं एवं वयासी ना गं तुमं पएसी ! पच्छाणुताविए भवेज्जासि जहा व से पुरिसे अयहारए के णं भंते! से अयहारए ?, पएसी ! से जहाणामए केई पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अत्थकंखिया अत्तपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहु भत्तपान पत्थयणं गहाय एगं महं अकामियं छिन्नावायं छिन्नावायं दीहमद्धं अडविं अनुपविट्ठा । तए णं ते पुरिसा तीसे अकामियाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगमहं अयागर पा तर्सा, अएणं सद्दता समंता आइण्णं विच्छिण्णं सच्छडं उवच्छडं फुडं गाढं अवगाढ पासति २ त्ता हट्ट जावहियया अन्नमन्नं सद्दावेति २ त्ता एवं वयासी ३४३ एस णं देवाणुप्पिया ! अयभंडे इट्ठे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया! अम्हं अयभारए बंधित्तएत्तिकट्टु अन्नमन्नस्स एयमट्टं पडिसुर्णेति २ त्ता अयभारं बंधति २ अहाणुपुवीए संपत्थिया, तए णं ते पुरिसा अकामियाए जाव अडवीए किचि देसं अणुपत्ता समाणा एगं महं तउआगरं पासंति, तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं वयासी । एस णं देवाणुप्पिया ! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहु अए लब्भति, तं सेयं खलु देवाणुप्पिया ! अयभारए छड्डेत्ता तउयभारए बंधि एत्तिकट्टु अन्नमन्नस्स अंतिए अयमट्ठ पडिसुर्णेति २ त्ता अयभारं छड्डेति २ त्ता तउयभारं बंधंति, तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए तउयभारं बंधित्तए, तए णं ते पुरिसा तं पुरिसं एवं वयासी । एस णं देवाणुप्पिया ! तउयभंडे जाव सुबहु अए लब्भति, तं छड्डेहि णं देवाणुप्पिया ! अयभारगं, तउयभारगं बंधाहि, तए णं से पुरिसे एवं वदासी- दूराहडे मे देवाणुप्पिया ! अए चिराहडे मे देवाणुप्पिया ! अए अइगाढबंधणबद्धे मे देवाणुप्पिया ! अए असिलिट्ठबंधणबद्धे देवाणुप्पिया! अए घणियबंधणबद्धे देवाणुप्पिया! अए, नो संचाएमि अयभारगं छड्डेत्ता तउयभारगं बंधित्तए । तए णं ते पुरिसा तं पुरिसं जाहे नो संचायंति बहूहिं आघवणाहि य पन्नवणाहि य आघवित्तए वा पन्नवित्तए वा तया अहाणुपुवीए संपत्थिया, एवं तंबागरं रुप्पागरं सुवन्नागरं रयणागरं वइरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साइं २ नगराइं तेणेव उवागच्छन्ति २ ता वयरविक्कणयं करेति २ त्ता सुबहुदासीदासगोमहि सगवेलगं गिण्हंति २त्ता अट्ठतलमूसियवडंसगे करावेति ण्हाया कयबलिकम्मा उपिं पासायवरगया फुट्टमाणेहिं मुइंगमत्यएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरमीसंपउत्तेहिं उवणञ्चिज्जमाणा उवलालिज्जमाणा इट्ठे सद्दफरिस जाव विहरति । तणं पुरिसे अयभारेण जेणेव सए नगरे तेणेव उवागच्छइ अयभारेणं गहाय अयविक्किण्णं करेति २त्ता तंसि अप्पमोल्लंसि निहियंसि झीणपरिव्वए ते पुरिसे उप्पिं पासायवरगए जाव विहरमाणे पासति २ त्ता एवं वयासी अहोणं अहं अघनो अपुत्रो अकयरथो अकयलक्खणो हिरिसिरिवज्जिए हीणपुण्णचाउद्दसे दुरंत पंलवखणे, जति णं अहं मित्ताण वा नाईण वा नियगाण वा सुणेतओ तो णं अहंपि एवं चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372