Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं - ७१
३३९
अम्हे णं देवाणुप्पिया! कट्ठाण अडवि पविसामो, एत्ताणं तुमं जोइमायणाओ जाइ गहाय अम्हे असनं साहेज्जासि, अहं तं जोइभायणे जोई विज्जवेज्जा एत्तो णं तुमं कट्ठाओ जोइं गहाय अम्हं असणं साहेज्जासित्तिकट्ट कट्ठाणं अडविं अनुपविट्ठा ।
तए णं से पुरिसे तओ मुहुत्तंतरस्स तेसिं पुरिसाणं असणं साहेमित्तिकट्टु जेणेव जोतिभायणे तेणेव उवागच्छइ जोइभायणे जोइं विज्झायमेव पासति, तए णं से पुरिसे जेणेव से कट्टे तेणेव उवागच्छइ उवागच्छित्ता तं कट्टं सव्वओ समंता समभिलोएति नो चेव णं तत्थ जोइं पासति ।
तणं से पुरिसे परियरं बंधइ फरसुं गिण्हइ तं कट्टं दुहा फालियं करेइ सव्वतो समंता समभिलोएइ नो चेवणं तत्थ जोइं पासइ, एवं जाव संखेज्जफालियं करेइ सव्वतो समंता समभिलोएइ नो चेव णं तत्थ जोइं पासइ, तए णं से पुरिसे तंसि कटुंसि दुहाफालिए वा जाव संखेज्जफालिए वा जोइं अपासमाणे संते तंते परिसंते निव्विण्णे समाणे परसुं एगंते एडेइ २ परियरं मुयइ २ एवं वयासी
अहो ! मए तेसिं पुरिसाणं असने नो साहिएत्तिकट्टु ओहियमनसंकप्पे चिंतासोगसागरसंपविट्टे करयलपल्लत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्ठिए झियाइ, तए णं ते पुरिसा कट्ठाई छिंदति २ त्ता जेणेव से पुरिसे तेणेव उवागच्छंतिरत्ता तं पुरिसं ओहयमनसंकप्पं जाव झियायमाणं पासति २ त्ता एवं वयासी- किन्नं तुमं देवाणुप्पिया ! ओहयमनसंकप्पे जाव झियायसि ?
तणं से पुरिसे एवं वयासी- तुज्झे णं देवाणुप्पिया ! कट्टणं अडविं अणुपविसमाणा ममं एवं वयासी- अम्हे णं देवाणुप्पिया ! कट्टाणं अडविं जाव एविट्ठा, तए णं अहं तत्तो मुहुत्तंतरस्स तुज्झं असणं साहेमित्तिकड्ड जेणेव जोई जाव झियामि ।
तए णं तेसिं पुरिसाणं एगे पुरिसे छेदे दक्खे पत्तट्टे जाव उवएसलद्धे ते पुरिसे एवं वयासीगच्छह णं तुझे देवाणुप्पिया ! ण्हाया कयबलिकम्मा जाव हव्वमागच्छेह जाणं अहं असनं साहेमित्तिक परियरं बधइ २ परसुं गिण्हइ २ त्ता सरं करेइ सरेण अरणि महेइ जेइ पाडेइ २ जोई संधुक्खेइ तेसिं पुरिसाणं असणे साहेइ, तए णं ते पुरिसा व्हाया कयबलिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति ।
तणं से पुरिसे तेसिं पुरिसाणं सुहासनवरगयाणं तं विउलं असनं पानं खाइमं साइमं उवणेइ, तए णं ते पुरिसा तं विउलं असनं ४ आसाएमाणा वीसाएमाणा जावविहरति, जिमियभुत्तु तरागयाविया णं समाणा आयंता चोक्खा परमसुइभुया तं पुरिसं एवं वयासी
अहो णं तुमं देवाणुप्पिया ! जड्डे मूढे अपंडिए निव्विणाणे अणुवएसलद्धे जे गं तुमं इच्छसि कट्टंसि दुहाफालियंसि वा जोतिं पासित्तए, से एएणद्वेणं पएसी ! एवं वुच्चइ मूढतारए णं तुमं पएसो ! ताओ तुच्छतराओ ८ ॥
मू. (७२) तए णं पएसी राया केसिकुमारसमणं एवं वयासी- जुत्तए णं भंते! तुब्भं इयछेयाणं दक्खाणं बुद्धाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताण उवएसलद्वाणं अहं इमीसाए महालियाए महच्चपरिसाए मज्झे उच्चावएहिं आउसेहिं आउसित्तए उच्चावयाहि उद्धंसणाहिं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372