Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-४७
३१५
किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमन्नागए? पुव्वभवे के आसी? किं नामए वा को वा गुत्तेणं? कयरंसि वा गामंसि वा जाव सन्निवेसंसि वा?
किंवा दच्चा किंवा भोचा किंवा किच्चा किंवा समायरित्ता कस्सवातहालवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुच्चा निसम्म ? जण्णं सूरियाभेणं देवेणं सा दिव्वा देविड्डी जाव देवाणुभागे लद्धे पत्ते अभिसमन्नागए।
वृ. 'गामंसि वेति ग्रसते बुद्धयादीन् गुणान् यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्मिन् ‘नगरंसि वे' ति न विद्यते करो यस्मिन् तन्नगरं तस्मिन् निगमःप्रभूततरवणिगवर्गावासः राजाधिष्ठाननगरंराजधानी पांशुप्राकारनिबद्धं खेटंक्षुल्लकप्राकारवेष्टितं कर्बर्ट अर्धगव्युततृतीयान्तामान्तररहितं मंडपं, 'पट्टणंसि वे' पट्टनं-जलस्थलनिर्गमप्रवेशः, उक्तंच॥१॥
पट्टनं शकटैगम्यं, घोटकैनौभिरेव च।
नौभिरेव तु यद् गम्यं, पत्तनं तप्रचक्षते ।। द्रोणमुखं-जलनिर्गमप्रवेशं, पत्तनमित्यर्थ, आकरो-हरिण्याकरादिआश्रमः-तापसावसथोपलक्षित आश्रयविशेषः संबाधो-यात्रासमागतप्रभूतजननिवेशः सनिदेशः-तथाविधप्राकृतलोकनिवासः किं वा दन्छे'त्यादि, दत्वा अशनादि मुक्त्वा अन्तप्रान्तादि कृत्वा तपःशुभध्यानादि समार्चय प्रत्युपेक्षाप्रमार्जनादि।
सूर्याभदेवस्य प्रकरणं समाप्त मुनि दीपरत्नसागरेण संशोधिता सम्पादीता राजप्रश्नीयउपाङ्ग सूत्रे सूर्याभदेवः वक्तव्यतयाः मलयगिरिआचार्य विरचिता टीका परिसमाप्ता।
(प्रदेशी राजन्-प्रकरणं) मू. (४८) गोयमाइं! समणे भगवं महावीरं भगवं गोयमं आमंतेत्ता एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेवजंबुद्दीवे दीवे भारहे वासे केयइअद्धे नामे जनवए होत्था, रिद्धस्थिमियसमिद्धे, तत्थणंकेइयअद्धे जनवए सेयविया नामनगरी होत्था, रिद्धत्तिमियसमिद्धा जाव पडिरूवा।
तीसेणंसेयवियाए नगरीएबहियाउत्तरपुरस्थिमे दिसीभागे एत्थणं मिगवने नामंउज्जाणे होत्था, रम्मे नंदनवनप्पगासेसव्वोउयफलसमिद्धेसुभसुरभिसीयलाएछायाएसव्वओचेव समनुबद्ध पासादीए जाव पडिरूवे, एत्थ णं सेयवायिए नगरीए पएसी नामंराया होत्था, महयाहिम-वंत जाव विहरइ।
अधम्मिए अधम्मिढे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुयारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछंदभिंदापवत्तए चंडे रुद्दे खुद्दे लोहियपाणि साहस्सीए उकंचणवंचणमायानियडिकूडकवडसायिसंपओगबहुले।
निस्सीले निव्वए निग्गुणे निम्मेरे निप्पञ्चक्खाणपोसहोववासे बहूणं दुपयचउप्पयमियपसुपक्खीसिरिसवाण घायए वहाए उच्छेणयाए अधम्मकेऊ समुट्ठिए, गुरूणं नो अब्भुट्टेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372