Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 320
________________ मूलं-४९ ३१७ प्राग्वत् । प्रदेशिना राज्ञा सार्द्धमनुरक्ता अविरक्ता - कथञ्चिद्विप्रियकरणेऽपि विरागाभावात् । मू. (५०) तस्स णं पएसिया रन्नो जेट्टे पुत्ते सूरियकंताए देवीए अत्तए सूरियकंते नामं कुमारे होत्था, सुकुमालपाणिपाए जाव पडिरूवे । सेणं सूरियकंते कुमारे जुवरायावि होत्था, पएसिस्स रन्नो रज्रं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अंतेउरं च जनवयं च सयमेव पच्चुवेक्खमाणे २ विहरइ । वृ. कुमारवर्णनं 'सुकुमालपाणिपाए' इत्याद जाव 'सुन्दरे' इति, अत्र यावत्करणात् ‘अहीनपंचिंदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुन्दरंगे ससिसोमाकारे कंते पियदरिसणे सुरूवे' इति द्रष्टव्य, एतच्च देवीवर्णकवत् स्वयं परिभावनीयं । स च सूर्यकान्तो नाम कुमारो युवराजा अभूत्, प्रदेशिनो राज्ञो राज्यं राष्ट्रादिसमुदायात्मकं राष्ट्रं च - जनपदं च बलं च - हस्त्यादिसैन्यं वाहनं च वेगसरादिकं कोशं च - भाण्डागारं कोष्ठागारं च - धान्यगृहं पुरं च - नगरमन्तःपुरं च - अवरोधं चात्मनैव-स्वयमेव समुत्प्रेक्षमाणो - व्यापारयन् मू. (५१) तस्स णं पएसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते नामं सारही होत्था अड्डे जाव बहुजनस्स अपरिभूए सामदंडभेयउवप्पयाणअत्थसत्थईहामइविसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउव्विहाए बुद्धीए उववेइ । पएसिस्स रन्नो बहुसु कज्जेसु य कारणेसु य कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सव्वड्डाणसव्वभूमियासु लद्धपञ्च्चए विदिन्नविचारे रज्जधुराचिंतए आवि होत्या । वृ. 'चित्ते नाम सारही होत्था अड्डे दित्त' इति आढयः - समृद्धो दोप्तः - कान्तिमान् वित्तःप्रतीतो यावत्करणात् 'विलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बहुधनबहुजायरूवरयए विच्छड्डियपउरभत्तपाणे' इति परिग्रहः, अस्य व्याख्या राजवर्णकवत् परिभावनीया, 'बहुजनस्स अफरिभूए' राजमान्यत्वात् स्वय च जात्यक्षत्रियत्वात्, 'सामभेयदंडउवप्पयाणअत्थसत्थईहामइविसारए' इति, सामभेददण्डोपप्रदानलक्षणानां नीतीनाम - र्थशास्त्रस्य अर्थोपायव्युत्पादनग्रन्थस्य ईहा - विमर्शस्तठप्रधानाम मतिरीहामतिस्तया विशारदो - विचक्षणः सामभेददण्डोपप्रदानार्थशास्त्रेहामतिविशारदः उत्पत्तिक्या - अष्टाश्रुताननुभूत विषयाकस्माद्भवनशीलया वैनयिक्या- विनयलभ्यशास्त्रार्थसंस्कारजन्यया कर्मजया - कृषिवाणिज्यादिकर्मभ्यः सप्रभावया पारिणामिकया - प्रायोयोविपाकन्यया एवंरूपया चतुर्विधया बुद्धया उपपेतः । प्रदेशिनो राज्ञो बहुषु कार्येषु - कर्तव्येषु कारणेषु - कर्त्तव्योपाये, कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु - राज्याचिन्तारूपेषु गुह्येषु बहिर्जनाप्रकाशनोयेषु रहस्येषु तेष्वेवाषडक्षीणेषु 'निश्चयेषु' निश्चीयते इति निश्चयाः - अवश्यकरणीयाः कर्त्तव्यविशेषास्तेषु व्यवहारेषुआवाहनविसर्जनादिरूपेषु आपृच्छनीयः - सकृत पृच्छनीयः प्रतिप्रच्छनीयः - असकृत् पृच्छनीयः, कमिति ?, यतोऽसौ ‘मेढी’ इति मेढी - खलकमध्यवर्तिस्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं ग्राहयति तद्वद् यमालम्ब्य सकलं मन्त्रिमण्डलं मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति स मेढि तथा प्रमाणं- प्रत्यक्षादि तद्वन् यस्यदद्दष्टानामर्थानामव्यभिचारित्वेन तत्रव मान्त्रणा प्रवृत्तिनिवृत्तिभावात् स प्रमाणः, आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372