Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 325
________________ ३२२ राजप्रश्नीयउपाङ्गसूत्रम्-५४ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, तए णं से चित्ते सारही केसीस्स कुमारसमणस्स अंतिए धम्मं सोचा निसम्म हट्ठ जावहियए उठाए उढेइ २ त्ता केसिं कुमारसमणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइरत्ता एवं वयासी सदहामिण भंते ! निग्गंथं पावयणं पत्तियामिणं भंते ! निग्गंथं पावयणं रोएमिणं भंते! निग्गंथं पावयणं अब्भुटेमिणं भंते ! निग्गंथं पावयणं एवमेयं निग्गंथं पावयणं तहमेयं भंते!० अवितहमेयं भंते !०, असंदिद्धमेयं० सच्चे णं एस अट्टे जण्णं तुब्भे वदहत्तिकट्ठ वदइ नमसइ २ त्ता एवं वयासी जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इब्भा इब्भपुत्ता चित्रा हिरणं चिचा सुवण्णं एवं धणं धन्नं बलं वाहणं कोसं कोट्ठागारं पुरं अंतेउरं चिचा विउलंधणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएजं विच्छड्डुइतावगोवइत्तादाणंदाइयाणंपरिभाइत्ता मुंडे भवित्ता आगारा अनगारियं पव्वयंति, नो खलु अहंता संचाएमि चिच्चा हिरण्णं तं चेव जाव पव्वइत्तए। ___ अहण्णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहे गिहिधम्म पडिवजित्तए, अहासुहं देवाणुप्पिया!मापडिबंधंकरेहि, तएणंसेचित्तेसारही केसीकुमारसमणस्स अंतिएपंचाणुव्वतियंजाव गिहिधम्म उवसंपज्जित्ताणंविहरति, तएणंसे चित्तेसारही केसिकुमारसमणं वंदइ नमसइ २ ताजेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए चाउग्घंटं आसरहं दुरुहइ २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। वृ. 'महयाजनसद्देइवा' इतिमहान्जनशब्दः परस्परालापादिरूपः इकारोवाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, जनव्युहो-जनसमुदायः, 'जनबोलेइ वा' इति बोलःअव्यक्तवर्णोध्वनि, 'जनकलकलेइवा' कलकलः स एवोपलभ्यमानवचनविभागः 'जनउम्मीइ वा' उर्मि-संबाधः 'जनउक्कलियाइवा लघुतरसमुदायः 'जनसन्निवाएइवा' सन्निपातः-अपरापरस्थानेभ्योजनानामेकत्रमीलनं, 'जाव परिसापज्जुवासइ इति, यावत्करणात् 'बहुजणो अन्नमन्नस्स . एवमाइक्खइएवं भासइ एवंपनवेइ एवं खलु देवाणुप्पिया! पासावचिज्जे केसीनामं कुमारसमणे जाइसंपन्नेजाव गामाणुगामंदुइज्जमाणे इहमागएइह संपत्तेइह समोसढे इहेव सावत्थीए नयरीए कोट्ठए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलंखलुदेवा०तहारूवाणंसमणाणं नामगोयस्सविसवणयाए' इत्यादिप्रागुक्तसमस्तपरिग्रहः 'इंदमहेइ वा' इत्यादि, इन्द्रमहः-इन्द्रोत्सवः इन्द्रः-शक्र, स्कन्दः कार्तिकेयः रूद्रः प्रतीः मकुन्दो-बलदेवः शिवो-देवताविशेषः वैश्रमणो यक्षराट्नागो-भवनपतिविशेषःयक्षोभूतश्चव्यन्तरविशेषौ स्तूपः-चैत्यस्तूपश्चैत्यं-प्तिमा वृक्षदरिगिरीअवटनदीसरःसागराः प्रतीताः, 'बहवे उग्गाउग्गपुत्ता भोगाजावलेच्छइपुत्ता' इति, उग्राः आदिदेवावस्थापिता इक्षुवंशजाताः उग्रुपुत्राः तएव कुमाराद्यवस्थाः, एवं भोगाः-आदिदेवेनैवावस्थापितगुरुवंशजाता राजन्याः-भगवद्वयस्यवंशजाःयावत्करणात् 'खत्तियामाहणा भडाजोहामल्लई मल्लइपुत्तालेच्छई २ पुत्ता' इति परिग्रहः, तत् क्षत्रियाः-सामान्यराजकुलीना भटाः-शौर्यवन्तः योधाः-तेभ्यो विशिष्टतराः। मल्लकिनो लेच्छकिन्च राजविशेषाः, यथा चेटकराजस्य श्रूयन्ते अष्टादश गण राजानव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372