Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 330
________________ मूलं-५६ ३२७ 'पाडिहारिएणपीढफलगसेज्जासंथारगेणं निमंतेहिति' प्रातिहारिकेण-पुनःसमर्पणीयेन । 'अवियाई चित्ता १ जाणिस्सामो' इति ‘अवियाई' इति अपि च चित्ते परिभावयामो 'लग्गा' इति भावः, कवचित्पाठः ‘आवियाई चित्ता ! समोसरिस्सामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवस-रिष्यामो इति भावः, कचित्पाठः ‘आवियाई चित्ता ! समोसरिसामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवसरिष्यामो वर्तमानयोगेन। मू. (५७) तएणं सेत्ते सारही केसिकुमारसमणं वंदइ नमसइ २ केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेइयओ पडिनिक्खमइ २ जेणेव सावत्थी नगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ २ त्ता कोडुंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरहंजुत्तामेव उवट्टवेह जहासेयवियाए नगरीए निग्गच्छइ तहेव जाव वसमाणे २ कुणालाजणवयस्स मज्झमझेणं जेणेव केइयअद्धे जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ २ उज्जाणपालए सद्दावेइ २ ता एवंवयासी जयाणंदेवाणुप्पिया! पासावच्चिजेकेसीनाम कुमारसमणेपुव्वाणुपुब्बिं चरमाणेगामाणुगाम दूइज्जमाणे इहमागच्छिज्जा तया णं तुझे देवाणुप्पिया ! केसिकुमारसमणं बंदिजाह नमंसिज्जाह वंदित्ता नमंसित्ताअहापडिरूवं उग्गहं अणुजाणेजाह पडिहारिएणंपीढफलगजाव उवनिमंतिजाह, एयमाणत्तियं खिप्पामेव पच्चप्पिणेजाह। तएणं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वुत्ता समाणा हद्वतुट्ठ जाव हियया करयलपरिग्गहियं जाव एवं वयासी-तहत्ति, आणाए विनएणं वयणं पडिसुणंति। मू. (५८) तए णं चित्ते सारही जेणेव सेयविया नगरी तेणेव उवागच्छइ २ ता सेयवियं नगरिमझमज्झेणं अणुपविसइ २ ताजेणेव पएसिस्सरन्नोगिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ तातुरए निगिण्हइ २ रहंठवेइ २ ता रहाओ पञ्चोरूहइ २ तातं महत्थंजाव गेण्हइ २ जेणेव पएसी राया तेणेव उवागच्छइ २ ता पएसिं रायंकरयल जाव वद्धावेत्तातंमहत्थं जाव उवणेइ । तए णं से पएसी राया चित्तस्स सार हिस्स तं महत्थं जाव पडिच्छइ २ त्ता चित्तं सारहिं सक्कारेइ २ ता सम्माणेइ २ पडिविसजेइ । तएणं से चित्ते सारही पएसिणा रन्ना विसजिए समाणे हट्ट जाव हियए पएसिस्स रनो अंतियाओ पडिनिक्खमइ २ ताजेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंटेआसरहं दुरुहइ २ त्ता सेयवियं नगरिमझमज्झेणंजेणेव सएगिहे तेणेव उवागच्छइ २ त्तातुरएनिगिण्हइ २ रहं ठवेइ २ रहाओ पच्चोरुहइ २ हाए जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ इढे सदफरिस जाव विहरइ॥ वृ. 'फुट्टमाणेहिं मुइंगमत्थएहिं तिस्फुटभिरतिरभसास्फालनात्मर्दलमुखपुटै द्वात्रिंशद्विधैः द्वात्रिंशत्पात्रनिबद्धनाटकैर्वरतरुणयुक्तैरुपनृत्यमानः तदभिनयपुरस्सरं नर्तनात् उपगीयमानः तदगुणानां गानात् । मू. (५९) तए णं केसीकुमारसमणे अन्नया कयाइ पाडिहारियं पीढफलगसेजासंथारगं पञ्चप्पिणइ २ सावत्थीओ नगरीओ कोटगाओ चेइयाओ पडिनिक्खमइ २ पंचहिं अनगारसएहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372