Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 331
________________ ३२८ राजप्रश्नीयउपाङ्गसूत्रम्-५९ जाव विहरमाणे जेणेव केयइअद्धे जनवएजेणेव सेयविया नगरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ २ ताअहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तएणं सेयवियाए नगरीए सिंघाडग महया जनसद्देइ वा० परिसा निग्गच्छइ, तए णं ते उज्जाणपालगा इमीसे कहाए लट्ठा समाणा हट्टतुट्ट जावहियया जेणेव केसीकुमारसमणे तेणेव उवागच्छंति र त्ता केसि कुमारसमणं वंदंति नमसंति २ ता अहापडिरूवं उग्गहं अणुजाणंति पाडिहारिएणं जाव संथारएणं उवनिमंतंति नामं गोयं पुच्छंति २ ता ओघारेति २ ता एगंतं अवक्कमंति अन्नमन्नं एवं वयासी ___ जस्सणंदेवाणुप्पिता! चित्ते सारही दंसणं कंखइदंसणंपत्थेइदंसणं पीहेइ दंसणं अभिलसइ जस्स णं नामगोयस्सवि सवणयाए हट्टतुट्ट जाव हियए भवति से णं एस केसीकुमारसमणे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए नगरीए बहिया मियवणे उजाणे अहापडिरूवंजाव विहरइ । तं गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमढें पियं निवेएमा पियं से भवउ, अन्नमन्नस्स अंतिए एयमट्ट पडिसुणेति २ जेणेव सेयविया नगरी जेणेव चित्तस्स सारहिस्स गिहे जेणेव चित्तसारही तेणेव उवागच्छंति २ ता चित्तं सारहिं करयल जाव वद्धाति २ ता एवं वयासी जस्सणंदेवाणुप्पिया! दंसणं कंखंतिजाव अभिलसंतिजस्सणं नामगोयस्सविसवणयाए हठ्ठजाव भवह से णं अयं केसी कुमारसमणे पुव्वाणुपुट्विं चरमाणे समोसढे जाव विहरइ। तएणं से चित्ते सारही तेसिं उज्जाणपालगाणं अंतिए एयमढं सोचा निसम्म हट्टतुट्ट जाव आसमाओ अब्भुट्टेति पायपीढाओ पच्चोरुहइ २ त्तापाडयाओओमुयइ २ ता एगसाडियं उत्तरासंगंकरेइ, अंजलिमउलियग्गहत्थे केसिकुमारसमणाभिमुहे सत्तट्ठ पयाइं अनुगच्छइ २ ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टएवं वयासी - नमोत्थु ण अरहंताणं जाव संपत्ताणं, नमोऽत्थु णं केसियस्स कुमारसमणस्स मम धम्मायरियस्स धम्मोवदेसगस्स वदामिणं भगवंतं तत्थगयं इहगए पासउ मे त्तिक वंदइ नमसइ, ते उजाणपालए विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ विउलं जीवियारिहं पीइदाणं दलयइ२ तापडिविसजेइ २ कोडिंबियपुरिसे सद्दावेइ ३एवं वयासी-खिप्पामेव भो! देवाणुप्पिया चाउग्घंटेआसरहं जुत्तामेव उवट्ठवेह जाव पञ्चप्पिणह । तएणं ते कोडुबियपुरिसा जाव खिप्पामेव सच्छत्तं सज्झयं जाव उवठ्ठवित्ता तमाणत्तियं पञ्चप्पिणंति, तए णं से चित्ते सारही कोडुंबियपुरिसाणं अंतिए एयमढे साच्चा निसम्म हट्टतुट्ठ जावहियए बहाए कयबलिकम्मे जाव सरीरे जेणेव चाउग्घंटे जाव दुरुहित्ता सकोरंट० महया भडजडगरेणं तं चेव जाव पज्जुवासइ धम्मकहाए जाव।। वृ. 'दसणं कंखेई' इत्यादि, काङ्क्षति प्रार्थयते स्पृहते अभिलषति चत्वारोऽप्येकार्थाः। मू. (६०) तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धम्म सोच्चा निसम्म हट्टतुट्टे उट्ठाए तहेव एवं वयासी-एवं खलु भंते ! अम्हं पएसी राया अधम्मिए जाव सयस्सविणं जनवयस्स नो सम्मं करभरवित्तिं पवत्तेइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372