Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 333
________________ ३३० राजप्रश्नीयउपाङ्गसूत्रम्-६१ श्रवणतया-श्रवणेनेति भावः, 'जत्थवियण' मित्यादि। .. यत्रापि श्रमणः-साधुः माहनः-परमगीतार्थ श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथमं कारणं, एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि, 'तुझंचणं चित्ता! पएसी राया आरामगयं वातंचेव सव्वं भाणियव्वं' 'आइल्लग- मएणं'ति प्रथमगमकेन, तद्यथा-युष्माकं प्रदेशी राजा हे चित्र ! आरामादिगतं न वन्दते, यत्रापि च श्रमणोऽभ्यागच्छति तत्रापि हस्तादिनाऽऽत्मानमावृत्य तिष्ठति, 'तं कहनं चित्ता इत्यादि सुगमं॥ मू. (६२) तए णं से चित्ते सारही कल्लं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमलुम्मिलियंमिअहापंडुरे पभाए कयनियमावस्सए सहस्सरस्सिंमिदिनयरे तेयसा जलंतेसाओ गिहाओ निग्गच्छइ २ ताजेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ २ त्ता पेसिं रायं करयल जाव तिकट्ठजएणं विजएणं वद्धावेइ २ ता एवं वयासी - एवंखलु देवाणुप्पियाणं कंबोएहिं चत्तारिआसा उवनयं उवनीयाते यमएदेवाणुप्पियाणं अन्नया चेव विणइया तं एह णं सामी! ते आसे चिट्ठ पासह, तएणं से पएसी राया चित्तं सारहिं एवां वयासी-गच्छाहिं णं तुमं चित्ता! तेहिं चेव चउहं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि २ ता जाव पञ्चप्पिणाहि। तएणं से चित्ते सारही पएसिणा रना एवं वुत्ते समाणे हट्टतुट्ठ जाव हियए उवट्ठवेइ २ ता एयमाणत्तियं पञ्चप्पिणइ । तए णं से पएसी राया चित्तसस सारहिस्स अंतिए एयमढे सोचा निसम्म हट्टतुट्ठ जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छइ २ ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागछि २ चाउग्घंटें आसरहंदुरुहइ, सेयवियाए नगरीएमज्झमझेणं निग्गच्छइ। तएणं से चित्ते सारही तंरह नेगाइंजोयणाइंउभामेइ, तएणं से पएसी राया उण्हेण य तण्हाए य रहवाएणं परिकिलंते समाणे चित्तं सारहिं एवं वयासी-चित्ता! परिकिलंते मे सरीरे परावत्तेहि रहं। तएणं से चित्ते सारही रहं परावत्तेइ, जेणेव मियवने उजाणे तेणेव उवागच्छइ, पएसिं रायं एवं वयासी-एसणं सामी ! मियवने उजाणे एत्थ णं आसाणं समं किलामंसम्मंपवीणेमो, तएणं से पएसी राया चित्तंसारहिं एवं वयासी-एवं होउ चित्ता। तएणसे चित्तेसारहीजेणेव मियवने उजाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामंते तेणेव उवागच्छइ २ तुरए निगिण्हेइ २ रहं ठवेइ २ ता रहाओ पच्चोरुहइ २ तातुरए मोएतिरत्ता पएसिं रायं एवं वयासी-एह णं सामी! आसाणं संमं किलामं पवीणेमो। तएणं से पएसी राया रहाओ पच्चोरुहइ, चित्तेण सारहिणा सद्धिं आसाणं समं किलामं सम्मंपवीणेमाणे पासइ जत्थ केसीकुमारसमणे महइमहालियाए महन्चपरिसाए मज्झगये महया २ सद्देणं धम्ममाइक्खमाणं, पासइत्ता इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जड्डा खलु भो जडं पज्जुवासंति मुंडा खलु भो मुंडं पज्जुवासंति मूढा खलु भो मूढं पज्जुवासंति अपंडिया खलु भो! अपंडियंपञ्जुवासंति निविण्णाणा खलु भो ! निविण्णाणं पञ्जुवासंति, से केस णंएस पुरिसे जड्डे For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372