Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं - ६२
मुंडे मूढे अपंडिए निव्विण्णाणे सिरीए हिरीए उवगए उत्तप्पसरीरे ।
एस णं पुरिसे किमाहारमाहारेइ ? कि परिणामेइ ? किं खाइ किं पियइ किं दलइ किं पयच्छइ जणं एमहालियाए मणुस्सपरिसाए मज्झगए महया २ सद्देणं वुयाए ?, एवं संपेहेइ २ ता चित्तं सारहिं एवं वयासी- चित्ता ! जड्डा खलु भो ! जड्डुं पज्जुवासंति जाव वुयाइ, साएवि य णं उज्जाणभूमीए नो संचाएमि सम्मं पकामं पवियरित्तए ।
३३१
तणं से चित्ते सारही पएसीरायं एवं वयासी-एस णं सामी ! पासावच्चिज्जे केसीनामं कुमारसमणे जाइसंपन्ने जाव चउनाणोवगए आहोहिए अन्नाजीवी ।
तएण से पएसी राया चित्तं सारहिं एवं वयासी- आहोहियं न वदासि चित्ता ! अन्नजीवियत्तं णं वदासि चित्ता ?, हंता ! सामी ! आहोहिअण्णं वयामि०, अभिगमणिज्जे णं चित्ता ! अहं एस पुरिसे ?, हंता ! सामी ! अभिगमणिजे, अभिगच्छामो णं चित्ता ! अम्हे एवं पुरिसं ?, हंता सामी अभिगच्छामो ।
वृ. आसाण सम किलामि सम्म समा इति, अश्वीनी सम-श्रम खेद क्लम-ग्लानि सम्यक् ऊपनियाम्-स्फोटयाम् 'जडा खलु जड' मित्यादि, जडमूढ अपण्डितनिर्विज्ञानशब्दा एकार्थिका मौर्व्यप्रकर्षप्रतिपादनार्थं चोक्ताः, 'सिरिए सिरिए उवगए उत्तप्पसरीरे' इति श्रिया - शोभया हिया - लज्जया उपगतो - युक्तः, परमपरिषदादिशोभया गुप्तशरीरचेष्टाकतया चोपलम्भात्, उत्तप्तशरीरो - देदीप्यमानशरीरः, अत्रैव कारणं विमृशति - एष किमाहारयति - किमाहारं गृह्णति ?, न खलु कदन्नभक्षणे एवंरूपायाः शरीरकान्तेरुपपत्ति, कण्डूत्यादिसद्भावतो विच्छायत्वप्रसक्तेः, तथा किं परिणामयति-की शोऽस्य गृहीताहारपरिणामो ?, न खलु शोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वे यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे - 'कि खाइ किं पियइ ?, तता किं दलयति-ददादि, एतदेव व्याचष्टे - किं प्रयच्छति ?, येनैतावान् लोकः पर्युपास्ते, एतदेवाह'जन्नं एस एमहालियाए माणुसपरिसाए महया २ सद्देण बूया' इति ब्रूते, यस्मिंश्चेत्थं चेष्टमाने 'साएविय ण'मित्यादि स्वकीयायामपि उद्यानभूमौ न संचाएमो - न शक्नुमः सम्यक् - प्रकाशं स्वेच्छया प्रविचरितुं, एवं संप्रेक्षते - स्वचेतसिपरिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादीत्'चित्ता' इत्यादि । मू. (६३) तए णं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसीकुमारसमणे तेणेव उवागच्छइ २ त्ता केसीस्स कुमारसमणस्स अदूरसामंते ठिच्चा एवं वयासी- तुब्भे णं भंते! आहोहिया अन्नजीविया ?
तणं केसी कुमारसमणे पएसिं रायं एवं वदासी-पएसी ! से जहानामए अंकाणियाइ वा संखवाणियाइ वा दंतवाणियाइ वा सुकं भंसिउंकामा नो सम्मं पंथं पुच्छइ, एवामेव पएसी तुब्भेवि विनयं भंसेउकामो नो सम्मं पुच्छसि ।
से नूनं तव एसी ममं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - जड्डा खलु भो ! जड्डुं पञ्जुवासंति, जाव पवियरित्तए, से णूणं पएसी अट्ठे समत्थे ?, हंता ! अत्थि ॥ वृ. 'अघोवहिए' इति अघोऽवधिकः - परमावघेरघोवत्यवधियुक्तः, 'अन्नजीविए' इति अन्नेन जीवितं - प्राणधारणं यस्यासावन्नजीवितः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372