Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
राजप्रश्नीयउपाङ्गसूत्रम् - ६३
'से जहानामए' इत्यादि, ते यथा नाम इति वाक्यालङ्कारे 'अंकवणिजो ' अङ्करत्लवणिजः शङखवणिजो मणिवणिजो वा शुल्कं - राजदेयं भां भ्रंशयितुकामाः शङ्कातो न सम्यग् पन्थान पृच्छन्ति, एवमेव तुम' मित्यादि, दान्तिकयोजना सुगमा ।
३३२
मू. (६४) तए णं से पएसी राया केसिं कुमारसमणं एवं वदासी-से केणट्टेणं भंते! तुझं नाणे वा दंसणे वा जेणं तुज्झे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पन्नं जाणह पासह । तणं से केसीकुमारसमणे पएसिं रायं एवं वयासी- एवं खलु पएसी अम्हं समणाणं निग्गंथाणं पंचविहे नाणे पण्णत्ते, तंजहा- आभिनिबोहियणाणे सुयनाणे ओहिनाणे मनपजवनाणे केवलनाणे ।
से किं तं आभिनिबोहियनाणे ?, आभिणिबोहियनाणे चउव्विहे पण्णत्ते, तंजहा- उग्गहो ईहा अवाए धारणा । से किं तं उग्गहे ?, उग्गहे दुविहे पन्नत्ते, जहा नंदीए जाव से तं धारणा, से तं आभिनिबोहियनाणे ।
से किं तं सुयनाणे ?, सुयनाणे दुविहे पन्नत्ते, तंजहा - अंगपविट्टं च अंगबाहिरं च, सव्वं भाणियव्वं जाव दिट्ठिवाओ ।
ओहिनाणं भवपच्चइयं खओवसमियं जहा नंदीए ।
मनपजवनाणे दुविहे पन्नत्ते, तंजहा - उज्जुमई य विउलमई य,
तहेव केवलनाणं सव्वं भाणियव्वं ।
तत्थ णं जे से आभिनिबोहियनाणे से णं ममं अत्थि, तत्थ णं जे से सुयनाणे सेऽविय समं अत्थि, तत्थ णं जे से ओहिनाणे सेवि य ममं अत्थि, तत्थ णं जे से मनपज्जवनाणे सेऽविय ममं अत्थि, तत्थ णं जेसे केवलनाणे से ण ममं नत्थि ।
सेणं अरिहंताणं भगवंताणं, इच्चेएणं पएसी अहं तव चउव्विहेणं छउमत्थेणं नाणेणं इमेयारूवं अज्झित्थियं जाव समुप्पएणं जाणामि पासामि ।।
बृ. 'उग्गहे' त्यादि, तत्राविवक्षिताशेषविशेषस्य सामान्यरूपस्यानिर्द्देश्यस्य रूपादेरवग्रहणमवग्रहः तदर्थगतासद्भूतसद्भूतविशेषालोचनमीहा प्रक्रन्ताविशेषनिश्चयोऽपायः अवगतार्थविशेषधारणं धारणा, 'से किं तं उग्गहे' इत्यादि, यथा नन्दी ज्ञानप्ररूपणा कृता तथाऽत्रापि परिपूर्णा कर्त्तव्या, ग्रन्थगौरवभयाच्च न लिख्यते, केवलं तट्टीकैवावलोकनीया, तस्यां सप्रपञ्चमस्माभिरभिधानात् ॥
मू. (६५) तए णं से पएसीराया केसिं कुमारसमणं एवं वयासी- अह णं भंते! इहं उवविसामि पएसी ! एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धिं केस्सिस्स कुमारसमणस्स अदूरसामंतेउवविसइ ।
केसिकुमारसमणं एवं वदासी - तुब्भे णं भंते ! समणाणं निग्गंथाणं एसा सन्ना एसा पइन्ना एसा दिट्ठी एसा रुई एस हेऊ एस उवएसे एस संकप्पे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अन्नो जीवो अन्नं सरीरंणो तं जीवो तं सरीरं ? |
तणं केसी कुमारसमणे पएसिं रायं एवं वयासी-पएसी ! अम्हं समणाणं निग्गंथाणं एसा सन्ना जाव एस समोसरणे जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो नो तं सरीरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372