Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३२६
राजप्रश्नीयउपाङ्गसूत्रम्-५६ साओ निग्गच्छइ २ ता सावत्थीनगरीए मज्झंमज्झेणं निग्गच्छति २ ता जेणेव कोट्ठए चेइए जेणेव केसीकुमारसमणे तेणेव उवागच्छति २ ।
केसिकुमारसमणस्स अंतिए धम्मं सोचा जाव हट्ठ० उठाए जाव एवं वयासी-एवं खलु अहंभंते! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थंजाव उवणेहित्तिक विसज्जिए, तंगच्छामि णं अहं भंते ! सेयवियं नगरिं,
पासादीयाणंभंते! सेयविया नगरी, एवंदरिसणिजाणं भंते! सेयविया नगरी, अभिरुवा णं भंते ! सेयविया नगरी, पडिरूवा णं भंते ! सेतविया नगरी, समोसरह णं भंते! तुब्भ सयविय नगरी, तएणंस केसाकुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समणे चित्तस्स सारहिस्स एयमटुं नो आढाइ नो परिजाणाइ तुसिणीए संचिट्ठइ, तए णं से चित्ते सारही केसीकुमारसमणं दोचंपि तच्चंपि एवं वयासी
एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं जावविसज्जिए तं चेव जाव समोसरहणंभंते! तुब्भे सेयवियं नगरि, तएणं केसीकुमारसमणे चित्तेण सारहिणा दापि तचंपि एवं वुत्ते समाणे चित्तं सारहिं एवं वयासी
चित्ता! से जहानामए वणसंडे सियाकिण्हे किण्होभासे जावपडिरूवे, से नूनं चित्ता! से वनसंद्धे बहूण दुपयचउप्पयमियपसुपक्खीसिरीसिवाणं अभिगमणिज्जे?, हंता अभिगमणिज्जे, तंसि चणं चित्ता! वनसंडसि बहवे भिलुंगा नाम पावसउणा परिवसंति, जेणं तेसिं बहूणं दुपयचउप्पयमियपसुपक्खीसिरीसिवाण ठियाणं चेव मंससोणियं आहारेति।
से नूनं चित्ता! से वनसंडे तेसिणं बहूणं दुपय जाव सिरिसिवाणं अभिगमणिजे ?, नो ति०, कम्हाणं?, भंते ! सोवसग्गे, एवामेव चित्ता! तुब्भंपि सेवियाए नयरीए पएसीनामंराया परिवसइ अहम्मिए जाव नो सम्मं करभरवित्तिं पवत्तइतं कहणं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि?, तए णं से चित्ते सारही केसि कुमारसमणं एवं वयासी
किं णं भंते ! तुब्भं पएसिणा रन्ना कायव्वं?, अस्थि णं भंते ! सेयवियाए नगरीए अन्ने बहवे ईसरतलवरजाव सत्यवाहपभिइयो जेणं देवाणुप्पियं वंदिस्संति नमंसिस्संति जाव पञ्जुवासिस्संति विउलं असनंपानंखाइमसाइमं पडिलाभिस्संति, पडिहारिएण पीढफलगसेज्जासंथारणं उवनिमंतिस्संति, तएणं से केसीकुमारसमणे चित्तंसारहिं एवं वयासी-अवियाइ चित्ता! समोसरिस्सामो॥
वृ. जेणेव केसीकुमारसमणे तेणेव उवागच्छित्ता केसीकुमारसमणंपंचविहेणंअभिगमेणं अभिगच्छइ, तंजहा-सचित्तानां द्रव्यानांपुष्पताम्बूलादीनां विउसरणयाए' इति व्यवसरणेनव्युत्सर्जनेन, अचित्तानां द्रव्याणाम्-अलङकारवस्त्रादीनामव्यवसरणेन-अव्युत्सर्गेण, कवचित् 'विउसरणयाए' इति पाठः, तत्र अचित्तानां द्रव्याणां छत्रादीनांव्युत्सर्जनन परिहारेण, उक्तंच॥१॥ अवणेइ पंच ककुहाणि रायवरचिंघभूयाणि।
छत्तं खग्गो वाणह मउडं तह चामराओ य॥ इति। एका शाटिका यस्मिन् तत्तथा तच तत् उत्तरासंगकरणंच-उत्तरीयस्य न्यासविशेषरूपं तेन, चक्षुसस्पर्श-दर्शने 'अंजलिपग्गहेण' हस्तजोटनेन, मनस एकत्वीकरणेन-एकत्वविधानेन,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
Loading... Page Navigation 1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372