Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-५४
३२३ मल्लकिनोनवलेच्छकिनःअन्ने यबहवेराइसर त्यादि, राजाना-मण्डलीका ईश्वरा-युवराजानस्तलवराः-परितुष्टनरपति-प्रदत्तपट्टन्धविभूषिताराजस्थानीयाः माडम्बिकाः-चित्रमण्डपाधिपाः कुटुम्बिकाः- कतिपय-कुटुम्बस्वाभिनोऽवलगकाः इभ्या-महाधनिनः श्रेष्ठिनः-श्रीदेवताध्या सितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो-नृपतिनिरुपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायकाः प्रभृतिगृहणात् मन्त्रिमहामन्त्रिगणकदौवारिकपीठमर्दादिपरिग्रहः, तत्र मन्त्रिणः प्रतीताः महामन्त्रिणो- मन्त्रिमण्डलप्रधानाः हस्तिनासाधनोपरिका इतिवृद्धाः गणका-गणितज्ञा भाण्डागारिका इति वृद्धाः ज्योतिषिका इत्यपरे दौवारिकाः-प्रतीहारा राजद्वारिकावापीठमर्दा-आस्थाने आसन्न-प्रत्यासन्नसेवका वयस्याइतिभावः 'जावअंबरतलमिव फोडेमाणा' इति यावतकरणात् ।
'अप्पेगतिया' वंदणवत्तियं अप्पेगइया पूअणवत्तियं एवं सक्कारवत्तियं सम्माणवत्तियं कोउहलवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाई करिस्सामो मुंडे भवित्ता आगाराओ अनगारियंपव्वइस्सामोपंचाणुब्बयाईसत्त सिक्खावयाइंदुवालसविहं गिहिधम्म पडिवज्जिस्समो, अप्पेगइया जिनभत्तिराणेणं अप्पेगइया जीयमेयंतिकट्ठ ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसाकंठेमालाकडाआविद्धमणिसुवण्मा कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसोभाभरमा वत्थपवर परिहिया चंदनोलित्तगायसरीरा अप्पेगइया हयगया अप्पेगइया गयगयाअप्पेगइया रहगयाअप्पेगियासिबिकागयाअप्पेग० संदमाणियागयाअप्पेगइया पायविहारचारिणो पुरिसवग्गुराय परिक्खित्ता महया उक्किट्टिसीहनाइया बोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा अंवरतलंपिय फोडेमाणा' इति परिग्रहः । ___एतच्च प्रायः सुगम, नवरंगुणवतानामपिनिरन्तरमभ्यस्यमानतया शिक्षाव्रतत्वेन विवक्षणात् 'मन सिक्खावयाई' त्युक्तं, स्नाताः-कृतस्नानाःअनन्तरं कृतं बलिकर्म-स्वगृहदेवाभ्यो यैस्ते कृतबलिकर्माणः, तथा कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादिविधातार्थं यैस्ते कृतकौतुकमङ्गलप्रायश्चित्ताः, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानिसिद्धार्खदध्यक्षतदूर्वादीनि, तथा शिरसि कण्ठे च कृता माला यैस्ते, प्राकृतत्वात्पदव्यत्ययो विभक्तिव्यत्ययश्चेति शिरसाकण्ठेमालाकृताः।
तथा आविद्धानि-परिहितानि मणिसुवर्णानि यैस्ते तथा, कल्पितो-विन्यस्तो हारःअष्टादशसरिकोऽर्द्धहारो-नवसरिकस्त्रिसरिकंप्रतीतमेवयैस्तेतथा, तथाप्रलम्बोझुंबनकंलम्बमानो येषांतेतथा, कटिसूत्रेणअन्यान्यपिसुकृतशोभान्याभरणानि येषां तेकटिसूत्रसुकृतशोभाभरणाः, ततः पदत्रयस्यापि पदद्वयमीलनेन कर्मधारयः, चन्दनावलिप्तानि गात्राणि यत्रतत्तथाविधं शरीरं येषां ते चन्दनावलिप्तगात्रशरीराः, 'पुरिसवग्गुरापरिखित्ता' इति, पुरुषाणां वागुरेव वागुरापरिकरस्तयापरिक्षिप्ताः-व्याप्ताः, महया' इति महता उत्कृष्टिश्च-आनन्दमहाध्वनि सिंहनादश्चसिंहस्येव नादः बोलश्च-वर्णव्यक्तिवर्जितोध्वनि, कलकलश्च-व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-समुद्रमहाघोषप्राप्तमिव श्रावस्ती नगरीमिति गम्यते, कुर्वाणाः अम्बरतलमिव-आकाशतलमिव स्फोटयन्तः।।
“एगदिसाए' इति, एकया दिशा पूर्वोत्तरलक्षणया एखाभिमुखा-एकं भगवन्तं प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372