Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३१८
राजप्रश्नीयउपाङ्गसूत्रम्-५१ 'आलम्बनं रज्वादितद्वत्आपदग-दिनिस्तारकत्वात् आलम्बनं, तथा चक्षु-लोचनंतल्लोकस्य यो विविधकार्येषु प्रवृत्तिनिवृत्तिनिवृत्ति विषयदर्शक स चक्षु, एतदेव प्रपञचयति-'मेढिभूए' इत्यादि, अत्र भूतशब्द औपम्यार्थः, मेढिसश इत्यर्थः, 'सव्वट्ठाणसव्वभूमियासु लद्धपव्वए' इति, सर्वेषु स्थानेषु-कार्येषु संधिविग्रहादिषु सर्वासु भूमिकासु-मन्त्र्यमात्यादिस्थानरूपासु लब्धः-उपलब्धः प्रत्ययः-प्रतीति अविसंवादवचनता यस्य स तथा, 'विइण्णविचारो' इति वितीर्णो- राज्ञाऽनुज्ञातो विचारः अवकाशो यस्य विश्वसनीयत्वात् स वितीर्णविचारः सर्वकार्यादिष्विति प्रकतं, किंबहुना ?-राज्यधुराचिन्तकश्चापि-राज्यनिर्वाहकश्चाप्यभवत् ।
मू. (५२) तेणं कालेणं तेणं समएणं कुणाला नाम जनवए होत्था, रिद्धस्थिमियसमिद्धे, तत्थणं कुणालाए जनवए सावत्थी नाम नयरी होत्था रिद्धस्थिमियसमिद्धा जाव पडिरूवा।
तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरथिमे दिसीभाए कोट्ठए नामंचेइए होत्था, पोराणे जाव पासादीए ४, तत्थ णं सावत्थीए नयरीए पएसिस्स रनो अंतेवासी जियसत्तू नामं राया होत्था, महयाहिमवंत जाव विहरइ।
तएणं से पएसी राया अन्नया कयाइमहत्महग्धं महरिहंविउलंरायारिहंपाहुडंसजावेइ, सज्जावित्ता चित्तं सारहिं सद्दावेइ सदावित्ता एवं वयासी-गच्छं णं चित्ता ! तुमं सावत्थिं नगरि जियसत्तुस्स रन्नो इमं महत्थं जाव पाहुडं उवणेहि, जाइं तत्थ रायकजाणि य रायकिचाणि य रायनीतीओ य रायववहारा य ताई जियसत्तुणा सद्धिं सयमेव पच्चुवेकखमाणे विहराहित्तिकटु विसजिए।
तएणं से चित्ते सारही पएसिणा रन्ना एवं वुत्ते समाणे हट्ठ जाव पडिसुणेत्ता तं महत्थं जाव पाहुडं गेण्हइ, पएसिस्स रन्नो जाव पडिनिक्खमइ २ ता सेयवियं नगरि मज्झंमज्झेणं जेणेव सए गिहे तेणेव उवागच्छति उवागच्छित्ता तं महत्थं जाव पाहुडं ठवेइ, कोडुंबियपुरिसे सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया ! सच्छत्तं जाव चाउग्घंटं आसरहं जुत्तामेव उवठ्ठवेह जाव पञ्चप्पिणह।
तएणं ते कोडुंबियपुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तंजावजुद्धसजं चाउग्घंटे आसरहंजुत्तामेव उवट्ठवेन्ति, तमाणत्तियं पञ्चप्पिणंति, तएणं से चित्ते सारही कोडुंबियपुरिसाण अंतिएएयमटुंजाव हियएण्हाए कयबलिकम्मे कयकोउयमंगलपायच्छितेसन्नद्धबद्धवम्मियकवए उप्पोलियसरासणपट्टिएपिणिद्धगेविजे बद्धआविद्धविमलवरचिंधपट्टे गहियाउहपहरणेतंमहत्थं जाव पाहुडं गेण्हइ २।
जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंटेआसरहंदुरूहेति, बहुहिं पुरिसेहिं सन्नद्ध जाव गहियाउहपहरणेहिं सद्धिं संपरिवुडे सकोरिंटमल्लादामेणं छत्तेणं धरेजमाणेणं २ महया भडचडगररहपहकरविंदपरिक्खित्ते साओ गिहाओनिग्गच्छइसेयवियं नगरि मज्झमज्झेणं छइ २ त्ता सुहेहिं वासेहिं पायरासेहिं नाइविकिठेहिं अंतरा वासेहिं वसमाणे २ कैइयअद्धस्स जमवयस्स मज्झंमज्झेणं जेणेव कुमालाजनवए।
जेणेव सावत्थी नयरीतेणेव उवागच्छइ२ तासावत्थीए नयरीएमझमझेणंअनुपविसइ, जेणेव जियसतुस्स रन्नो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ ता तुरए Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372