Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 322
________________ मूलं-५२ ३१९ निगिण्हइ २ ता रहं ठवेति २ ता रहाओ पचोरुहइ, तं महत्थं जाव पाहुडं गिण्हइ २ ता जेणेव अभितरिया उवट्ठाणसालाजेणेव जियसत्तू राया तेणेव उवागच्छइ र त्ता जियसत्तुंरायंकरयलपरिग्गहियं जाव कटु जएणं विजएणं वद्धावेइ २ त्तांतं महत्थं जाव पाहुडं उवणेइ। तए ण से जियसत्तू राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ २ चित्तं सारहिं सक्कारेइ२ सम्माणेतिर पडिविसजेइ रायमग्गमोगाढंच से आवासंदलया। तएणं से चित्ते सारही विसज्जिते समामे जियसत्तस्स रन्नो अंतियाओ पडिनिक्खमइ२ ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ त्ता चाउग्घंटे आसरहं दुरूहइ, सावत्थिं नगरि मज्झमझेणं जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ २ तातुरए निगिण्हइ २ ता रहं ठवेइ २ रहाओ पञ्चोरुहइ। ण्हाएकयबलिकम्मेकयकोउयमंगलपायच्छित्तेसुद्धप्पावेसाइंमंगल्लाइंवत्थाइंपवर परिहिते अप्पमहग्घाभरणालंकियसरीरे जिमियश्रुत्तुत्तरागएऽवि य णं समाणे पुव्वावरण्हकालसमयंसि गंधव्वेहि य नाडगेहि य उवनच्चिजमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ इवे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचुणुभवमाणे विहरइ॥ वृ. 'पएसिस्स रन्नो अंतेवासी ति अन्ते-समीपे वसतीत्येवंशीलोऽन्तेवासी-शिष्यः, अंतेवासीव सम्यगाज्ञाविधायी इति भावः । “सन्नद्धबद्धवम्मियकवए' इति कवचं-तनुत्राणं वर्म-लोहमयकत्तलकादिरूपं संजातमस्येति वर्मितं, सन्नद्धं शरोरारोपणात्बद्धंगाढन्तरबन्धनेन बन्धनात्वर्मितंकवचं येनससन्नद्धबद्ववर्मितकपचः, उप्पीलियसरासणपट्टिए' इति उत्पीडितागाढीकृता शरा अस्यन्ते-क्षिप्यन्ते अस्मिन्निति शरासनं-इषुधिस्तस्य पट्टिका। पिणद्धा येन स उत्पीडितशरासनपट्टिकः 'पिणद्धगेवेज्जविमलवरचिंघपट्टे' इति पिनद्धं ग्रैवैयकं-ग्रीवाऽऽभरणं विमलवरचिह्नपट्टश्तयेन सपिनद्धग्रैवेयकविमलवरचिन्हपट्टः 'गहियाउहपहरणे' इति आयुध्यतेऽनेनेत्यायुवं-खेटकादि प्रहरणम्-असिकुन्दाति गृहीतान्यायुधानि प्रहरणानि च येन स गृहीतायुधप्रहरणः॥ मू. (५३) तेणं कालेणं तेणं समएणं पासावचिजे केसी नाम कुमारसमणे जातिसंपन्ने कुलसंपन्ने बलसंपन्ने ख्वसंपन्ने विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने लजालाघवसंपन्ने ओयंसी तेयंसी वच्चंसी जससी___-जियकोहेजियमाणेजियमाएजियलोहेजियणिद्दे जितिंदिएजियपरीसहेजीवियासमरणभयविप्पमुक्के वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे अजवप्पहाणे मद्दवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे मुत्तिप्पहाणे ___-विजप्पहाणे मंतप्पहाणे बंभप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चउदसपुची चउनाणोवगए पंचहिं अनगारसएहि सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं विहरमाणे। जेणेव सावत्थी नयरी जेणेव कोट्ट चेइए तेणेव उवागच्छइ २ ता सावत्थीए नयरीए बहियाकोट्ठए चेइएअहापडिरूवं उग्गहंउग्गिण्हइ उग्गिण्हित्ता संजमेणंतवसा अप्पाणंभावेमाणे विहरइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372