Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 317
________________ ३१४ राजप्रश्नीयउपाङ्गसूत्रम्-४५ अतअणियाहिवइणो सत्तहिं भद्दासणेहिं णिसीयंति। तए णं तस्स सूरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसहिं भद्दासनसाहस्सीहिं निसीयंति, तंजहा-पुरथिमिल्लेणं चत्तारि साहस्सीओ दाहिणेमं चत्तारि साहस्सीओ पञ्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ। ते णं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा बद्धआविद्धविमलवरचिंघपट्टा गहियाउहपहरणा तिणयाणि तिसंधियाइं वयरामयाइं कोडीणि धणूई पगिज्झ पडियाइयकंडकलावा नीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपामिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं २ समयओ विनयओ किंकरभूया चिट्ठति ॥ वृ. ततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, 'ते णं आयखा' इत्यादि, ते आत्मरक्षाः सन्नद्धबद्धवर्मिकवचा उत्पीडितशरासनपट्टिकाः पिनद्धौवेयाग्रैवेयकाभरणाः आविद्धविमलवरचिह्नपट्टा गृहीताऽऽयुधप्रहरणानितानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् वज्रमयकोटीनि धनूंषि अभिगृह्य। ____परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगात्, केऽपि 'नीलपाणिणो' इति नीलः काण्डकलाप इति गम्यते पाणौ येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणौ येषां ते चापपाणयः चारु-प्रहरणविशषः पाणौ येषां ते चारुपाणयःचर्म अंगुष्ठांगुल्योराच्छादनरूपं येषां ते चर्मपाणयः, एवं दण्डपाणयः खण्हपाणयः पाशपाणयः। एतदेव व्याचष्टे-यथायोगं नीलपीतर्तचापचारुचर्मदंडखगपाशधरा आत्मरक्षाः रक्षामुपगच्छंति तदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः गुप्ता न स्वामिभेदकारिणः, तथा गुप्ता-पराप्रवेश्यापालि-सेतुर्येषां ते गुप्तपालिकाः, तथा युक्ताः-सेवकगुणोपेततयाउचितास्तथा युक्ताः-परस्परसंबद्धानतुबृहदन्तरापालिर्येषांते युक्तपालिकाः, समयतः-आचारतः आचारेणेत्यर्थः विनयतश्च किंकरभूता इव तिष्ठंति, न खलुते किंकराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात्, केवलं ते तदानीं निजाचारपरिपालनतोविनीतत्वेन च तथाभूता इव तिष्ठति, तत उक्तं किंकरभूता इवेति, 'तेहिं चउहिं सामाणियसाहस्सीहिं, इत्यादि सुगम, यावत् 'दिव्वाइं भोगभोगाई मुंजमाणे विहरति" इति ।। मू.(४६) सूरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिती पन्नता?, गोयमा ! चत्तारि पलिओवमाइं ठिती पन्नत्ता, सूरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिती पन्नत्ता? __ गोयमा ! चत्तारि पलिओवमाई ठिती पन्नता, महिड्डीए महजुत्तीए महब्बले महायसे महासोक्खे महाणुभागे सूरियाभे देवे, अहोणं भंते ! सूरियाभे देवे महिड्डीए जाव महाणुभागे। वृ. 'सूरियाभस्स णं भंते! देवस्स केवइयं काल' मित्यादि सुगम। मू. (४७) सूरियाभेणंभंते! देवेणंसा दिव्वा देविड्डी सा दिवा देवजुई से दिव्वे देवानुभागे Jain Education International For Private & Personal Use Only For www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372