Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 304
________________ मूलं-४२ ३०१ वट्टवेयडपव्वया तेणेव तहेव। जेणेवनिसढनीलवंतवासघरपव्वयातहेवजेणेव तिगिच्छिकेसरिदहाओतेणेव उवागच्छंति उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतोदाओ महानदीओ तेणेव तहेव जेणेव सव्वचक्कवट्टिविजयाजेणेव सव्वमागहवरदामपभासाइंतित्थाइतेणेव उवागच्छंतितेणेव उवागच्छित्तातित्थोदगं गेण्हंति गेण्हित्ता सव्वंतरनईओ। जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंतिसव्वतुयरे तहेवजेणेव मंदरे पव्वतेजेणेव भद्दसालवने तेणेव उवागच्छंति सव्वतुयरे सव्वपुप्फे सव्वमल्ले सवोवसहिसिद्धत्थए य गेण्हति गेण्हित्ता जेणेव नंदनवने तेणेव उवागच्छंति उवागच्छित्ता सव्वतुयरे जाव सव्वोहिसिद्धत्थए य सरसगोसीसचंदनं गिण्हति गिण्हित्ता जेणेव सोमनसवने तेणेव उवागच्छंति सव्वतुयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदामं दद्दरमलयसुगंधिए य गंधे गिण्हंति गिण्हित्ता एगतो मिलायंति २ ता ताए उक्किट्ठाए जाव -जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठजएणं विजएणं वद्धाविंति वद्धावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठति ___तएणंतं सूरियाभं देवं चत्तारि सामानियसाहस्सीओ अग्गमहिसीओ सपरिवारातो तिन्नि परिसाओ सत्त अनियाहिवइणो जाव अन्नेवि बहवे सूरियाभविमानणवासिणो देवा य देवीओ य तेहिंसाभाविहि य वेउब्बिएहि य वरकमलइहाणेहि य सुरभिवरवारिपडिपुन्नेहिं चंदनकयचच्चिएहिं आविद्धकंठेगुणेहि य पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवन्नियाणं कलसाणंजाव अट्ठसहस्सेणं भोमिजाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहि सव्वतूयरेहिं जाव सव्वोसहिसिद्धत्थएहि यसविडढीएजाव वाइएणंमहया २ इंदाभिसेएणं अभिसिंचंति तएणं तस्स सूरियाभस्स देवस्स महयारइंदाभिसेए वट्टमाणे अप्पेगतिया देवा सूरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरलफुसियरयरेणुविमासणे दिव्वं सुरभिगंधोदगंवासं वासंति। __अप्पेगतिया देवा हयरयं नट्ठरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, अप्पेगतिया देवा सूरायभं विमानं आसियसंमजिओवलित्तं सुइसंमट्टरत्यंतरावणवीहियं करेंति, अप्पेगतिया देवा सूरियाभं विमानं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमानं नानाविहरागोसियं झयपडागाइपडामंडियं करेंति अप्पेगतिया देवा सूरियाभं विमानं लाउल्लोइयमहियं गोसीससरसरत्तचंदनदहरदिण्णपंचंगुलितलं करेंतिअप्पेगतियादेवा सूरिया विमाणं उवचियचंदनकलसं चंदघडसुकयतोरणपडिदुवारदेसभागं करेंति । अप्पेगतिया देवा सूरियाभं विमानंआसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेंति अप्पेगतिया देवा सूरियाभं विमानं पंचवण्णसुरभिमुक्कपुप्फपुंजोवयारकलियं करेंति, अप्पोगतिया देवा सूरियाभं कालागरूपवरकुंदरूक्कुतुरुक्कधूवमघमघंदगंधुभ्याभिरामं करेंति, अप्पेगइया देवा सूरियाभंविमानं सुगंधगंधियं गंधवट्टिभूतं करेंति, -अप्पेगतिया देवा हिरण्णवासंवासंति सुवण्णवासंवासंति रययवासं वासंति वइरवासं० पुप्फवासं० फलवासं० मल्लवासं० गंधवासं० चुण्णवासं० आभणवासं वासंति अप्पेगतिया देवा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372