Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 302
________________ मूलं - ४१ २९९ तणं तस्स सूरियाभस्स देवस्स सामानियपरिसोववन्नगा देवा सूरियाभस्स देवस्स इमेयारूवमब्भत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सरिसावत्तं मत्थए अंजलि कट्टु जएणं विजएण वद्धाविन्ति वद्धावित्ता एवं वयासी एवं खलु देवाणुप्पियाणं सूरियाभे विमाने सिद्धायतनंसि जिन डिमामं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनखित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिनसकहाओ संनिखित्ताओ चिट्ठति । ताओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, तं एयं णं देवाणुप्पियाणं पुव्विं करणिज्जं, तं एयं णं देवाणुप्पियाणं पच्छा करणिज्जं तं एयं णं देवाणुप्पियाणं पुव्विं सेयं त एयं णं देवाणुप्पियाणं पच्छा सेयं तं एयं णं देवानुप्पियाणं पुव्विपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सति । वृ. 'तेणं काले तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभ विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरे प्रथमतोऽङगुलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्नः 'तए ण' मित्यादि सुगमं, नवरं इह भाषामनः पर्याप्तयोः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पजत्तीए पज्जत्तीभावं गच्छइ' इत्युक्तं । 'तएण ' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्तया पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत - 'अब्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत्, किं 'मे' मम पूर्वं करणीयं किं मे पश्चात्करणीयं ? किं मे पूर्वं पश्चात् श्रेयः ?, तथा किं मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशा हितत्वाय - परिणामसुन्दरतायै सुखायःशर्मणे क्षमाय-अयमपि भावप्रधानो निर्देशः संगतत्वाय निश्रेयसायनिश्चितकल्याणाय अनुगामिकतायैः परम्पशुभा - नुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माऽभूत् शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थं लिखितः, इत ऊर्ध्वं तु प्रायः सुगमः प्रागव्याख्यातस्वरूपश्च न च वाचनाभेदोऽप्यतिबादर इति स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति मू. (४२) तए मं सूरियाभे देवे तेसिं सामानियपरिसोववन्नाणं देवाणं अंतिए एयमहं सोचा निसम्म हट्ठतुट्ठ जाव हयहियए सयणिज्जाओ अब्भुट्टेति सयणिज्जाओ अब्भुट्टेत्ता उववायसभा पुरच्छिमिल्लेणं दारेणं निग्गच्छइ । जेणेव हरए तेणेव उवागच्छति, उवागच्छित्ता हरयं अणुपयाहिणी करेमाणे० करेमाणे पुरच्छिमिल्लेणं तोरणेंणं अनुपविसइ अनुपविसित्ता पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहइ पच्चोरुहित्ता तोरणेणं अनुपविसइ अनुपविसित्ता पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चीरुहइ पच्चोरुहित्ता जलावगाहं जलमज्जणं करेइ २ जलकिंड्डुं करेइ २ जलाभिसेयं करेइ २ आयंते चोक्खे परमसुईभूए हरयाआ पच्चोत्तरइ २ । जेणेव अभिसेयसभा तेणेव उवागच्छति तेणेव उवागच्छित्ता अभिसेयसभं अनुप For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372