Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 300
________________ २९७ मूलं-३९ ॥२॥ चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी। पडलगसीहासणछत्त चामरा समुग्गक झया य॥ अष्टशतं धूपकडुच्छुकानां संनिक्षिप्तं तिष्ठति, तस्य च सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि ध्वजच्छत्रातिच्छत्रादीनि तु प्राग्वत्॥ मू. (४०) तस्स णं सिद्धायतनस्स उत्तरपुरच्छिमेणं एत्थणं महेगा उववायसभा पन्नत्ता, जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अट्ठजोयणाइंदेवसयणिजंतहेवसयणिज्जवण्णओ अट्ठमंगलगा झया छत्तातिच्छत्ता। तीसेणं उववायसभाए उत्तरपुरच्छिमेणंएत्थणंमहेगे हरए पन्नत्तेएगंजोयणसयंआयामेणं पन्नासंजोयणाई विखंभेणं दस जोयणाइं उब्बेहेणं तहेव, तस्सणं हरयस्स उत्तरपुरच्छिमे णं एत्थणंमहेगा अभिसेगसभा पन्नत्ता, सुहम्मागमएणंजाव गोमाणसियाओमणिपेढियासीहासनं सपरिवारं जाव दामा चिट्ठति। तत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिखित्ते चिट्ठइ, अट्ठट्ठमंगलगा तहेव, तीसेणं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं अलंकारियसभा पन्नत्ता, जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयणाई सीहासनं सपरिवारं। तत्थ णं सूरियाभस्स देवस्स सुबुहुअलंकारियभंडे संनिखित्ते चिट्ठति, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरच्छिमे णं एत्थ णं महेगा ववसायसभा पन्नत्ता, जहा उववायसभा जाव सीहासनं सपरिवार मणिपेढिया अट्ठमंगलगा०। तत्थणं सूरियाभस्सदेवस्सएत्थणं महेगेपोत्थयरयणे सन्निखित्तेचिट्ठइ, तस्सणंपोत्थयरयणस्स इमेयारूवे वण्णावासेपन्नत्ते, तंजहा-रयणामयाइ पत्तगाइंरिट्ठामइयो कंबिआओतवणिज्जमए दोरे नानामणिमए गंठी वेरुलियमए लिपासणे रिठ्ठामए छंदणे तवणिजमई संकला रिठ्ठामई मसी वइरामई लेहणी रिट्ठामयाइं अक्खराइं एत्थ णं नंदापुखरिणी पन्नत्ता हरयसरिसा, तीसे णं नंदाए पुक्खरणीए उत्तरपुरच्छिमेणं महेगे बलिपीढे पन्नत्ते सद्दरयणामए अच्छेजाव पडिरूवे ।। वृ.तस्य च सिद्धायतनस्यउत्तरपूर्वस्यामत्रमहत्येकाउपपातसभा प्रज्ञप्ता, तस्याश्च सुधगिन स्वरूपवर्णनपूर्वादिद्वारत्रयवर्णनमुखणण्डपप्रेक्षागृहमण्डपादिवर्णनादिप्रकाररूपेण तावद्वक्तव्यं यवदुल्लोकवर्णनं, तस्याश्च बहुसमरमणीयभूमिभागस्य बहुमध्यदेशभागेऽत्रमहत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'सव्वमणिमयी' इत्यादि प्राग्वत्, तस्याश्चमणिपीठिकाया उपरि अत्र महदेकं वशयनोयं प्रज्ञप्तं, तस्य स्वरूपं यथा सुधर्मायां सभायां देवशयनीयस्य, तस्या अष्वुपपासभाया उपरि अष्टाष्टमङ्गलकादीनि प्राग्वत् । _ 'तीसे ण' मित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि महानेको हदः प्रज्ञप्तः, स चैकंयोजनशतमायामतः पञ्चाशत्योजनानि विष्कम्भतोदशयोजनान्युद्वेधेन 'अच्छेरययामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यं । से णमित्यादि, स हद एकया पद्मकरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत, तस्य ह्रदस्य त्रिदिशि-तिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णनं प्राग्वत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372