Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 309
________________ ३०६ राजप्रश्नीयउपाङ्गसूत्रम्-४३ ___ --जेणेव नंदा पुक्खरणी तेणेव उवागच्छति उवागच्छित्ता नंदापुक्खराण पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ पच्चोरुहित्ता हत्थपादं पक्खालेति पक्खालित्ता आयंते चोक्खे परमसुइभूएएगंमहं सेयं रययामयं विमलं सलिलपुन्नंमत्तगयमुहागितिकुंभसमाणं भिंगारं पगेण्हति २ जाइं तत्थ उप्पलाइं जाव सतसहस्सपत्ताई ताई गेण्हति २ नंदातो पुक्खरिणीतो पञ्चोरुहति पच्चोरुहित्ता जेणेव सिद्धायतने तेणेव पहारेत्थ गमणाए। वृ. 'जेणेवववसायसभा' इतिव्यवसायसभानम व्यवसायनिबन्धनभूतासभा, क्षेत्रादेरपि कर्मोदयादिनिमित्तत्वात्, उक्तंच॥१॥ “उदयक्खेयक्खओवसमीवसमा जंच कम्मुणो भणिया। दव्वं खेत्तं कालं भावंच भव च संपप्पे ॥" ति । 'पोत्थयरयणं सुयइ' इति उत्सङ्गे स्थानविशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ' इति उद्घाटयति, धम्मियंववसायं ववसई' इतिधार्मिकं-धर्मानुगतं व्यवसायंव्यवस्यति, कर्तुमभिलपतीति भावः। मू. (४४) तए णं तं सूरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे सूरियाभ जाव देवीओ य अप्पेगतिया देवा उप्पलहत्थगया जावसयसहस्सपत्तहत्थगया सूरियाभं जाव देवं पिट्ठतो २ समणुगच्छति। तएणतंसूरिया देवं बहवे आभिओगियादेवायदेवीओयअप्पेगतियाकलसहत्थगया जाव अप्पेगतिया धूवकडुच्छयहत्थगता हट्टतुट्ट जाव सूरियाभं देवं पिट्ठतो समणुगच्छति । तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहि य सूरियाभ जाव देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विड्डीए जाव नातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति २ सिद्धायतणं पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता। जेणेव देवच्छंदएजेणेव जिनपडिमाओतेणेव उवागच्छतिर जिनपडिमाणंआलोएपणाम केति २ लोमहत्थगं गिण्हति २ जिनपडिमाणं लोमहत्थएणं पमजइ पमजित्ता जिनपडिमाओ सुरभिणां गंधोदएणं ण्हाणेइण्हाणित्ता सरसेणं गोसीसचंदनणं गायाइं अणुलिंपइ अणुलिंपइत्ता सुरभिगंधकासाइएणं मल्लारुहणं गंधारुहणं चुण्णारुहणं वनारुहणं वत्थारुहण आभरणारुहणं करेइ करिता आसत्तोसत्तविउलवद्दवग्धारियमल्लादमकलावं करेइ मल्लादमकलावं करेता कयग्गहयहियकरयलबब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलियंकरेति करिता-जिनपडिमाणंपुरतो अच्छेहि सण्हेहिं रययामएहिं अच्छरसातंदुलेहिं अट्ठमंगले आलिहइ तंजहा-सोत्थिय जाव दप्पणं, तयानंतरं च णं चंदप्पभरयणवइरवेलुलियविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कघूवमधमधंतगंधुत्तमाणुविद्धंचधूववदि विणिम्मुयंतं वेरुलियमयंकडुच्छुयं पग्गहिय पयत्तेणंधूवंदाऊण जिणवराणं अट्ठसयविसुद्धगन्थजुत्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथणइ २ सत्तट्ट पयाई पचोसक्कइ २ ता -वामंजाणुंअचेइ २ तादाहिणंजाणुंधरणितलंसिनिहट्टतिक्खुत्तो मुद्धाणंघरणितलंसि नवाडेइ २ ताईसिं पच्चुण्ण मइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थु णं अरहंताणं जाव संपत्ताणं, वंदइ नमसइ २ ता जेणेव देवच्छंदए० जेणेव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372