Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं- ४४
३०९
लोमहत्थएणं पमज्जइ पमजित्ता दिव्वाए दगधाराए अग्गेहिं वरेहि य गंधेहिं मल्लेहि य अच्चेति २ त्ता मणिपेढियं सीहासनच सेसं तं चेव, पुरत्थिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ २ त्ता तोरणे य तिसोवाणेय सालिभंजियाओ य वालरूवए य तहेव ।
जेणेव बलिपीढं तेणेव उवागच्छइ २ त्ता बलिविसज्जणं करेइ, आभिओगिए देवे सद्दावेइ सद्दावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्कसु चचरेसु चउमुसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु वने वनराईसु काननेसु वनसंडेसु अच्चणियं करेह अच्चणियं करेत्ता एवमाणत्तियं खिप्पामेव पच्चप्पिणह ।
तए णं ते अभिओगिया देवा सूरिभामेणं देवेणं एवं वृत्ता समाणा जाव पडिसुडिणित्ता सूरियाभे विमाणे सिंघाडएस तिएसु चउक्कएसु चच्चरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु वणेसु वणरातीसु काननेसु वनसंडेसु अच्चणियं करेइ २त्ता ।
जेणेव सूरिया देवे जाव पच्चप्पिणंति, तते णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ २ त्ता नंदापुक्खरिणि पुरत्थिमिल्लेणं तिसोमाणपडिरूवएणं पञ्च्चोरुहति २ ता हत्थपाए पक्खालेइ २ त्ता गंओ पुक्खरिणीओ पच्चुत्तरइ जेणेव सभा सुधम्मा तेणेव पहारित्थ गमणाए ।
तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयक्खदेवसाहस्सीहिं अनेहि य बहूहिं सूरियाभविमाणवासीहिं वेमामिएहिं देवीहिं देवीहि य सद्धिं संपरिवुडे सव्विड्डीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ सभं सुधम्मं पुरत्थिमिल्लेणं दारेणं अणुपविसति २ अमुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासनवरगए पुरत्याभिमुहे सन्निसन्ने
वृ. ' अच्छरसातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रस्यासन्नवस्तुप्रतिबिम्बाघारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्चतः, दिव्यतन्दुलरिति भावः, 'पुप्फपुंजोवयारकलियं करित्ता' 'चंदप्पभवइरवेरुलियविमलदंड' मिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा ते, काञ्चनमणिरत्मभक्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुक्कसत्केन धूपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुपवरकुंदुरुक्कतुरुक्क धूपगन्धोत्तमानिविद्धा प्राकृतत्वात् पदव्यत्ययः धूपवर्त्ति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकडुच्छ्रयं प्रगृह्य प्रयत्नतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके रचयितवा प्रयत्नतो 'अट्ठसयविसुद्धगंथजुत्तेहि' न्ति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः- शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च तानि विशुद्धग्रन्धयुक्तानि च तैः अर्थयुक्तैः - अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलब्भिप्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं अञ्चति इत्यादिना विधिना प्रणामं कुर्वन् प्रणिपातदण्डकं पठति, तद्यथा - 'नणोऽत्थु णमरिहंताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामर्हन्तीत्यर्हन्तस्तेभ्यः, सूत्रे षष्ठी 'छट्टीविभत्तीए भन्नइ चउत्थी' इति प्राकृतलक्षणवशात्, ते चार्हन्तो नामादिरूपा अपि सन्ति ततो भावार्हव्प्रतिपत्त्यर्थमाह - ‘भगवद्भ्यः’ भगः-समग्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, , आदि- धर्मस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372