Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२९८
राजप्रश्नीयउपाङ्गसूत्रम्-४०
तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येकाअभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्यायावद् गोमानसीवक्तव्यता, तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्श, तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः ‘सव्वरयणामयी' इत्यादि प्राग्वत् ।
___ तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहसनं, सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारभूतानि भद्रासनान च वक्तव्यानि, तस्मिंश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसेणंअभिसेयसभाए अट्ठमंगलका' इत्यादि प्राग्वत्, तस्याश्चअभिषेकसभाया उत्तरपूर्वस्यां दिशिअत्र महत्येकाअलङ्कारसभा प्रज्ञप्ता, साचाभिषेकसभावत्प्रमाणस्वरपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारण तावद्वक्तवया यावद् परिवारसिंहासनं, तत्र सूर्याभस्य देवस्यअलङ्कारिकं-अलङ्कारयोग्यंभाण्डं संनिक्षिप्तमस्ति, शेषां प्राग्वत्।
तस्याश्च अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्रमहत्येका व्यवसायसभा प्रज्ञप्ता, साच अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिचर्णनम्कारेणतावद्वक्तव्यायावतसिंहासनं सपरिवारं, तत्रमहदेकंपुस्तकरलं सन्निक्षिप्तमस्ति, तस्य च पुस्तकरलस्यअयमेतद्रूपो ‘वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्ठमय्यौ-रिष्ठरलमय्यौ कम्बिके पृष्ठके इतभावः, रत्नमयो दवरको यत्र पत्राणिप्रोतानि सन्ति, नानामणिमयोग्रन्थिदवरकस्यादौ येन पत्राणिननिर्गच्छन्ति, अङ्करलमयानि पत्राणि, नानामणिमयं लिव्यासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषीभाजनसत्का, रिष्ठरलमयं उपरितनं तस्य छादनं, रिष्ठमयी-रिष्ठरत्नमयी मषी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिकं लेख्यं, कवचित्
धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येयं, तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशिमहदेकं बलिपीठंप्रज्ञप्तं, तच्चाष्टीयोजनानिआयामविष्कम्भतः चत्वारियोजनानि बाहल्यतः सर्वरत्नमयं 'अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत्।
तदेवं यत्र याद्दगपंच सूर्याभस्य देवस्य विमानं तत्रताध्यूपंचोपनर्णितं, सम्प्रति सूर्याभो देव उत्पन्नः सन् यदकरोत् यथा च तस्याऽभिषेकोऽभवत् तदुपदर्शयति
मू.(४१) तेणंकालेणंतेणंसमएणं सूरियाभे देवेअहुणोववण्णभित्तएचेवसमाणे पंचविहाए पज्जत्तीए पज्जत्तीभावंगच्छइ, जहा-आहारपजत्तीएसरीरपजत्ती इंदियपज्जत्तीएआणपाणपजत्तीए भासामणपज्जत्तीए।
तएणंतस्ससूरियाभस्स देवस्स पंचविहाए पजत्तीए पजत्तीभावंगयस्स समाणस्स इमेयारूवे अब्भत्थिए चितिए पत्थिए मनोगए संकप्पे समुपज्जित्था-किं मे पुट्विं करणिजं? किं मे पच्छा करणिजं? किं मे पुब्बिं सेयं? किंमे पच्छा सेयं? कि मे पुबिपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372