Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३००
राजप्रश्नीयउपाङ्गसूत्रम्-४२
याहिणीकरेमाणे० करेमाणे पुरच्छिमिल्लेणं दारेणंअणुपविसइ २ जेणेव सीहासने तेणेव उवागच्छइ २ सीहासनवरगए पुरत्थाभिमुहे सन्निसन्ने ।
तए णं सूरियाभस्स देवस्स सामानियपरिसोववनगा देवा आभिओगिए देवे सद्दावेंति सद्दावित्ता एवं वयासी-खिप्पामेव भो! देवाणुप्पिया! सूरियाभस्स देवस्स महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठवेह, तएणं ते आभिओगिआ देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ
__-एवंदेवो! तहत्तिआणाएविनएणंवयणंपडिसुणंति, पडिसुणित्ता उत्तरपुरच्छिमंदिसीभागं अवक्कमंति, उत्तरपुरच्छिमंदिसीभागंअवक्कमित्तावेउव्वियसमुग्घाएणं समोहणंति समोहणित्ता संखेज्जाइंजोयणाइंजावदोच्चंपि वेउब्वियसमुग्घाएणंसमोहणित्ता अट्ठसहस्ससोवन्नियाणंकलसाणं १ अट्ठसहस्संरुप्पमयाणंकलसाणं २ अट्ठसहस्सं मणिमयाणं कलसाणं ३ अट्ठसहस्संसुवण्णरुप्पमयाणंकलसाणं४ अट्ठसहस्संसुवन्नमणिमयाणंकलशाणं ५ अट्ठसहस्संरुप्पमणिमयाणंकलसाणं ६ अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं ७ अट्ठसहस्सं भोमिजाणं कलसाणं ८
-एवं भिगाराणं आयंसाणंथालीणं पाईणंसुपतिट्ठाणंरयणकरंडगाणं पुप्फचंगेरीणंजाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणंछत्ताणं चामराणं तेल्लसमुग्गाणंजाव अंजणसमुग्गाणं अट्ठसहस्सं घूवडुच्छुयाणं विउव्वंति, विउव्वित्ता ते साभाविए य वेउब्विए य कलसे य जाव कडुच्छुए य गिण्हंति गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ताताए उक्किट्ठाए चवलाएजाव तिरियमसंखेजाणंजाव वीतिवयमाणे वीतिवयमाणे
जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति उवागच्छित्ताखीरोयगंगिण्हतिजाइंतत्थुप्पलाई ताई गेण्हति जाव सयसहस्सपत्ताइं गिण्हति २ जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति उवागच्छित्ता पुक्खरोदयं गेण्हंति गिण्हित्ता जाइंतत्थुप्पलाइंसयसहस्सपत्ताइंताईजाव गिण्हति गिण्हिताजेणेव समयखेत्तेजेणेव भरहेरवयाईवासाइंजेणेव मागहरदामपभासाइंतित्थाइतेणेव उवागच्छंति तेणेव उवागच्छित्ता तित्थोदगंगे० गेण्हेत्ता तित्थमट्टियं गेहंति २।
जेणेव गंगासिंधुरत्तारत्तवईओ महानईओ तेणेव उवागच्छंति २ सलिलोदगं गेण्हति सलिलोदगंगेण्हित्ता उभओकूलमट्टियं गेहंति मट्टियंगेण्हित्ताजेणेवचुल्लहिमवंतसिहरीवासहरपव्वया तेणेव उवागच्छंतितणेव उवागच्छित्ता दगंगेण्हंति सव्वतुयरे सव्वपुप्फे सव्वगंधेसवमल्ले सव्वोसहिसिद्धत्थए गिण्हंति गिण्हित्ता।
जेणेव पउमपुंडरीयदहे तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हंति गेण्हित्ता जाई तत्थ उप्पाइं जाव सयसहस्सपत्ताई ताइं गेण्हेति गेण्हित्ता जेणेव हेमवयएरवयाइं वासाइंजेणेव रोहियरोहियंसासुवण्णकूलरूप्पकूलाओ महानईओ तेणेव उवागच्छंति, सलिलोदगं गेण्हंति २ उभओकूलमट्टियं गिण्हंति २ जेणेव सद्दावतिवियडावतिपरियागा वट्टवेयड्डपव्वया तेणेव उवागच्छन्ति उवागच्छित्ता सव्वतुयरे तहेव ।
जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेव उवागच्छंति तहेव जेणेव महापउमहापुंडरीयद्दहा तेणेव उवागच्छंति उवागच्छित्तादहोदगंगिण्हंतितहेवजेणेव हरिवासरम्मगवासाइं जेणेव हरिकंतनारिक्ताओ महाणईओ तेणेव उवागच्छंति तहेवजेणेव गंधावइमालवंतपरियाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372