Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 290
________________ मूलं-३५ २८७ ___ ते ण'मित्यादि, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्बोच्चत्वप्रमाणैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमणमेवदर्शयति-पंचदशयोजनानिअर्द्धतृतीयांश्चक्रोशान्ऊर्ध्वमुच्चैस्त्वेन देशोनान्यष्टी योजनानि विष्कम्भेन, एषामेव स्वरूपव्यावर्णनं भूमिभागवर्णनं उल्लोकवर्णनं सिंहासनवर्णनंच परिवारवर्जितं प्राग्वत् ॥ मू. (३६) तत्सणं मूलपासायवडेंसयस्स उत्तरपुरछिमेणं एत्थ णं सभा सुहम्मा पन्नत्ता, एगं जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्डं उच्चत्तेणं अनेगखंभसयसंनिविट्ठा अब्भुग्गयसुकयवयरवेइयातोरणवररइयसालिभंजिया जाव अच्छरगणसंघविप्पकिण्णा पासादीया ४। सभाएणं सुहम्माए तिदिसिंतओ दारा पन्नत्ता, तंजहा-पुरस्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उद्धं उच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ-, तेसिणं दाराणं उवरिं अट्ठट्ठ मंगलगा झया छत्ताइछत्ता, तेसिणं दाराणं पुरओ पत्तेयं २ मुहमंडवा पन्नत्ता, तेणं मुहमंडवाएगंजोयणसयंआयामेणंपन्नासंजोयणाइं विक्खंभेणंसाइरेगाई सोलस जोयणाई उद्धं उच्चत्तेणं वण्णओ सभाए सरिसो। तेसिणंमुहमंडवाणं तिदिसिंततो दारा पन्नत्ता, तंजहा-पुरथिमेणंदाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उड्डं उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ, तेसि णं मुहमंडाणं भूमिभागा उल्लोया, तेसि णं मुहमंडवाणं उवरिं अट्ठमंगलगा झया छत्ताइछत्ता। तेसिणं मुहमंडवाणं पुरतोपत्तेयं २ पेच्छाघरमंडवे पन्नते, मुहमंडववत्तव्वया जाव दारा भूमिभागा उल्लोया। तेसिणं बहुसमरमणिजाणंभूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ वइरामए अक्खाडए पन्नत्ते, तेसि णं वयरामयाणं अक्खाडगाणं बहुमझदेसभागे एत्तेयंर मणिपेढि या पन्नत्ता, ताओणमणिपेढियातोअट्ठजोयणाइंआयामविखंभेणं चत्तारिजोयणाइंबाहल्लेणंसव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उवरि पत्तेयं २ सीहासणे पन्नत्ते, सीहासणवण्णओ सपरिवारो। तेसिणंपेच्छाघरमंडवाणंउवरिं अट्ठमंगलगाझया छत्तातिछत्ता, तेसिणंपेच्छाघरमंडवाणं पुरओ पत्तेयं २ मणिपेढियाओ पन्नत्ताओ, ताओणं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठजोयणाइंबाहल्लेणंसव्वमणिमइओ अच्छाओ पडिरूवाओ, तेसिणं उवरिंपत्तेयं २ थूभे पन्नते। तेणंथूभा सोलस जोयणाइंआयामविक्खंभेणं साइरेगाइंसोलस जोयणाइंउडं उच्चत्तेणं, सेया संखंककुंददगरयअमयमहियफेणपुंजसंनिगासा सव्वरयणामया अच्छा जाव पडिरूवा। तेसिणं थूभाणं उवरिं अट्ठमंगलगा झया चत्तातिछत्ता, तेसिणं थूभाणं चउद्दिसिंपत्तेयं २ मणिपेढियातो पन्नत्ताओ, ताओ णं मणिपेढियातो अट्ठ जोयणाई आयामविकखंभेणं चत्तारि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372