Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 296
________________ मूलं-३६ २९३ तस्य च माणवकस्य चैत्यस्तम्भस्य उपरि द्वादश योजनानि अवगाह्य, उपरितनभागात द्वादशयोजनानि वर्जयित्वेति भावः,अधस्तादपि द्वादश योजनानि वर्जयित्वा मध्ये षट्त्रिंशति योजनेषु 'बहवेसुवणरुप्पामया फलका' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिक्ककवर्णनं च प्राग्वत्, तेषु च रजतमयेषु सिक्ककेषु बहवो वज्रमया गोलवृत्ताः समुद्गकः प्रज्ञप्ताः, तेषु च वज्रमयेषु समुद्रकेषुबहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि सूर्याभस्य देवस्य अन्येषां चबहूनां वैमानिकानांदेवानां देवीनांच अर्चनीयानि चन्दनैः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिनामाननीयानि बहुमानतः सत्करणीयानिवस्त्रादिना कल्याणंमङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि, 'तस्स णंचेइयसंभस्स उवरि बहवे अट्ठमंगलगा' इत्यादि प्राग्वत् ॥ मू. (३७) तस्स माणवगस्स चेइयखंभस्स पुरच्छिमेणं एत्थ णं महेगा मणिपेढिया पन्नत्ता, अट्ठजोयणाई आयामविक्खंभेणंचत्तारिजोअणाइंबाहल्लेणंसव्वमणिमई अच्छा जावपडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे सीहासन०वण्णतो सपरिवारो। तस्स णं माणवगस्स चेइयखंभस्स पञ्चत्थिमेमं एत्थ णं महेगा मणिपेढिया पन्नत्ता अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवसयणिज्जे पन्नत्ते। तस्सणं देवसयणिजस्स इमेयारूवे वण्णावासे पन्नत्ते, तंजहा-नानामणिमया पडिपाया सोवन्निया पा या नानामणिमयाइं पायसीसगाई जंबूणयामयाइं गत्तगाइं नानामणिमए विच्चे रययामया तूली तवणिजमया गंडोवहाणया लोहयक्खमया बिब्बोयणा। से णं सयणिज्जे उभओ बिब्बोयणं दुहतो उन्नत मज्झे नयगंभीरे सालिंगमवट्टिए गंगापुलिनवालुयाउद्दालसालिसए सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुयसंवुए सरम्मे आइणगरूयबूरणवणोयतूलफासे मउते॥ वृ. 'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता,साच अष्टौ योजनान्यायामष्किम्भाभ्यांचत्वारियोजनानिबाहल्येन 'सव्वमणिमया' इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य च देवशयनीयस्यअयमेतद्रूपोवर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादामूलपादानांप्रतिविशिष्टोपष्टम्भकरणायपादाःप्रतिपादाः, सौवर्णिकाः सुवर्णमयाः पादाः-मूलपादाः, नानामणिमानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयः 'नानामणिमयेविच्चे' इति नानामणिमयंव्यतं-विशिष्टवानंरजतमयीतूली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधानकानि । आहचजीवाभिगममूलटीकाकार:-'विब्बोयणा-उपधानकान्युच्यन्ते' इति, तपनीयमय्यो गण्डोपधानिकाः, ‘से णं देवसणिज्जे' इत्यादि, तद्देवशयनीयं सालिङ्गनवर्तिकं-सह आलिङ्गनवर्त्तया-शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उभओ बिब्भोयणे' इति उभयतः- उभौशिरोऽन्तपादान्तावाश्रित्य बिब्बोयणे-उपधानं यत्र तत् उभयतो बिब्बोयणं ‘दुहतो उन्नते' इति उभयत उन्नतं मज्झेणयगंभीरे' मध्येनतंचतनिम्नत्वात् गम्भीरंच महत्वान्नतगम्भीरं गङ्गापुलिनवालुकायाअवदालो-विदलनंपादादिन्यासे अधोगमनमितिभावः तेन ‘सालिसए' इति सशकं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372