Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२९४
राजप्रश्नीयउपाङ्गसूत्रम् - ३७
गङ्गापुलिनवालुकावदातसद्दशकं, द्दश्यते चायं प्रकारो हंसतूल्या दिष्विति ।
तथा 'उयविय' इति विशिष्टं परिकर्मितं क्षोमं - कार्पासिकं दुकूलं वस्त्रं तदेव पट्टः उयवियक्षीमदूकूलपट्टः स प्रतिच्छदनं - आच्छादनं यस्य तत्तथा 'आईणगरूयबूरवणीयतूलफासे' इति प्राग्वत्, 'रत्तंसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतं अत एव सुरम्यं 'पासाइय' इत्यादपद्रवतुष्टयं प्राग्वत् ॥
मू. (३८) तस्स णं देवसयणिज्जस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पन्नत्ता, अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जो अणाइं बाहल्लेणं सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढयाए उवरिं एत्थ णं महेगे खुड्डए महिंदज्झए पण्णत्ते, सद्धिं जोयणाई उड्डुं उच्चत्तेणं जोयणं विक्खंभेणं वइरामया वट्टलट्ठसंठियसुसिलिट्ठजावपडिरूवा ।
उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता, तस्स णं खुड्डागमहिंदज्झयस्स पञ्च्चत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चोप्पाले नाम पहरणकोसे पन्नत्ते सव्ववइरामए अच्छे जाव पडिरूवे । तत्थ णं सूरियाभस्स देवस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति, उज्जला निसिया सुतिक्खधारा पासादीया ४ । सभाए णं सुहम्माणे उवरिं अट्टमंगलगा झया छत्तातिच्छत्ता ॥
वृ. 'तस्सण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वमणिमयी' इत्यादि प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं वर्णकश्च महेन्द्रध्वजवद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वजस्य पश्चिमायामत्र सूर्याभस्य देवस्य महानेकः चोप्पालो नाम प्रहरणकोश - प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्ट ? इत्याह- 'सव्ववइरामए अच्छे जावपडिरूवे' इति प्राग्वत् ।
'तत्थ ण' मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरलखङ्गगदा धनुःप्रमुखादी प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, कथंभूतानीत्यत आह- उज्वलान-निर्मलानि निशितानि-अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत्, तस्याश्च सभायाः सुधर्मा उपरि बहून्यष्टावष्टौ मङ्गलकानीत्यादि सर्वं प्राग्वद्वक्तव्यम् ॥
मू. (३९) सभाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थ णं महेगे सिद्धायतने पन्नत्ते, एगं जोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं बावत्तरिं जोयणाइं उडुं उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पन्नत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं । तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवछंदए पन्नत्ते, सोलस जोयणाइं आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड्डुं उच्चत्तेणं सव्वरयणामए जाव पडिरूवे, एत्थ णं अट्ठसयं जिन डिमाणं जिनुस्सेहप्पमाणमित्तामं संनिखित्तं संचिट्ठति ।
तासि णं जिन डिमाणं इमेयारूवे वण्णावासे पन्नत्ते, तंजहा तवणिज्जमया हत्थलपायतला अंकामयाइं नक्खाइं अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिज्जमाओ नाभीओ रिट्ठामइओ रोमराइओ तवणिज्जमया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372