Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२७२
राजप्रश्नीयउपाङ्गसूत्रम् - ३०
हंसगर्भे ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसैः ९ अङ्कैः १० अग्नैः ११ रजतैः १२ अञ्जनपुलकैः १३ जातरूपैः १४ स्फटिकैरितित परिग्रहः १५ षोडशै रिष्ठैः १६ 'तेसिणमित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अत ऊर्ध्वं केषुचित् पुस्तकान्तरेष्वेवं पाठः 'एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवतीति मक्खाय' मिति सुगमं ।
'सूरियाभस्स ण' मित्यादि सूर्याभस्य विमानस्य चतुर्दिशं चतन दिशः समाहृताश्चुतर्दिक् तस्मिन् चतुर्दिशि चतसृषुदिक्षु पञ्च पञ्च योजनशतानि 'अहाबाए' इति बाधनं बाध आक्रमणमित्यर्थः न बाधा अबाधा - अनाक्रमणं तस्यामबाधायां कृत्वेति गम्यते, अपान्तरालं मुक्त्वेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामतुतमानां महीरुहां समूहो वनखण्डः, उक्तञ्च जीवाभिगमचूर्णी- 'अनेगजाईहिं उत्तमेहिं रुक्खेहिं वनसंडे' इति, 'तद्यथे' त्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधानं वनमशोकवनमेवं सप्तपर्णवनं चम्पकवनं चूतवनमपि भावनीयं, 'पुरच्छिमेण' मित्यादि पाठसिद्धं, अत्र संङ्ग्रहणिगाथा
119 11
'पुव्वेण असोगवनं दाहिणतो हइ सत्तिवण्णवनं । अवरेणं चंपकवनं च्यवनं उत्तरे पासे ।।'
'ते' मित्यादि, ते च वनखण्डाः सातिरेकानि अर्द्धत्रयोदशानि - सार्द्धानि द्वादश योजनशतसहस्राणि (आयामतः ) पञ्चयोजनशतानि विष्कम्भतः प्रत्येकं २ प्राकारपरिक्षिप्ताः, पुनः कथंभूतास्ते वनखण्डा ? इत्याह- 'किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्ण पाठः सूचितो - नीला नीलोभासा हरिया हरियोभासा सीया सीयोभासा निद्धा निद्धो भासा तिव्वा तिव्वोभासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घणकडियकडिणच्छाया रम्मा महामेहनिकुरुंबभूया ।
ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयमंतो पवालमंतो पत्तमंतो पुष्फमंतो बीयमंतो फलमंतो अनुपुव्वसुजायरुइलवट्टपरिणया एगखंधा अनेगसाहप्पसाहविडिमा अनेगनरवामप्पसारियअगेज्झघणविपुलवट्टखंधी अच्छिद्दपत्ता अविरलपत्ता अवाइणपत्ता अनीइयप्तता निद्धुयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवनिग्गयवरतरुणपत्तपल्लवकोमलउज्जलचलंत किसलयकुसुमपवालल्लवकुरग्गसिहरा निश्चं कुसुमिया निच्चं मउलिया निच्चं लवइया निच्चं थवइया निच्चं गुलइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुयलिया निच्चं विणमिया पणमिया निच्चं कुसुमियउलियलवइयथवइयगुलइयगोच्छियजमलियजुवलियजुवलियविणमियपणमियसुविभत्तपडिमंजरिवडंसयधरा सुयबरहिणमयणसलागाकोइलकोरकभिंगारककोंडल
जीवजीवकनंदीमुखकबिंजलपिंगलक्खगकारंडचक्कवागकलहंससारस अनेगसउणमिहु
वियरियसद्दइयम हुरसरनाइयसंपिडियदरियभमरमहुयरिमहकरपरिलेंतछप्पयुसुमासवलोलमहुरगुमगुमंतगुंजंतदे सभागा अभितरपुप्फफलवाहिरपत्तोच्छन्ना पुत्तेहि य पुष्फेहि य उवच्छन्नपलिच्छन्ना नीरोगका मउफासु अकंटगा नानाविहगुच्छगुम्ममंडवगोवसहिया विचित्तसुहुकेउभूया वाविपुक्खरणिदीहियासु य सुनिवेसियरम्मजालधरगा पिंडिमनिहारिमसुगंधिसुसुरभीमनहरं च गंधद्धणि मुयंता सुहकेऊ केउबहुला अनेगसगडरहजाणजुग्गगिल्लिथिल्लसीयसंदमाणीपडिमोयगा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372