Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 284
________________ मूलं-३२ २८१ ततस्तान्तिकशुभत्वप्रतिपत्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां, तत्त्ववृत्या तथाविधविशिष्टफलादायिनां, अथवा कल्याणानां अनर्थोपशमकारिणां कल्याणरूपं फलविपाकं 'पञ्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति आसते। म. (३३) तेसिणं वनसंडाणं बहुमज्झदेसभाए पत्तेयंर पासायवडंसगा पन्नता, ते णं पासायवडेंसगा पंचजोयणसयाइं उड्ढे उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसियपहसिया इवतहेवबहुसमरमणिज्जभूमिभागो उल्लोओसीहासनंसपरिवारं, तत्थ पंचत्तारि देवा महिड्डिया जाव पलिओमद्वितीया परिवसंति, तंजहा-असोए सत्तपन्ने चंपएचूए सूरियाभस्सणंदेवविमानस्सअंतोबहुसमरमणिज्जे भूमिभागेपन्नत्ते, तंजहा-वनसंडविहूणे जाव बहवे वेमाणिया देवा देवीओ य आसयंति जाव विहरंति, तस्स णं बहुसमर- मणिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवगारियालयणे पन्नत्ते। एगंजोयणसयसहस्संआयामविक्खंभेणं तिण्मिजोयणसयसहस्साइंसोससहस्साइंदोन्नि यसत्तावीसंजोयणसए तिन्नि य कोसे अट्ठावीसंच घनुसयं तेरस य अंगुलाई अद्धंगुलं च किचिविसेसूणं परिक्खेवेणं, जोयणबाहल्लेणं, सव्वजंबूनयामए अच्छे जाव पडिरूवे ॥ वृ. 'तेसिण'मित्यादि, तेषांवनखण्डानांबहुमध्यदेशभागेप्रत्येकंप्रत्येकं प्रासादवतंसका इति, अवतंसकइव-शेखरक इवावतंसकःप्रासादानामवतंसक इवप्रासादावतंसकःप्रासादविशेष इति भावः, तेचप्रासादावतंसकाः पञ्च योजनशतान्यूर्ध्वमुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः, तेषां च 'अब्भुग्गयमूसियपहसियाविव' इत्यादिविशेषणजातं प्राग्वत्, भूमिवर्णनं उल्लोकवर्णनंसपरिवारंचप्राग्वत्, 'तत्थण'मित्यादि, तत्र-तेषुवनखण्डेषु प्रत्येकमेकैकदिग्भावेन चत्वारो देवा महर्द्धिका यावत्करणात् 'महज्जुइया महाबला महासुक्खा महानुभावा' इति परिग्रहः, पल्योपमस्थितिकाःपरिवसन्ति, तद्यथ–'असोए' इत्यादि, अशोकवनेअशोकः सप्तपर्णवने सप्तपर्ण चंपकवने चंपकश्तवने चूतः'। ते ण' मित्यादि, ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्र बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवतीति, स्वस्वकीयानां सामानिकदेवानांस्वासांस्वासामग्रमहिषीणां सपरिवारांस्वासांस्वासांपरिषदांस्वेषांस्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षाणां 'आहेवचचं पोरेवच्चं' इत्यादि प्राग्वत्, 'सूरियाभस्सणमित्यादि, सूर्याभस्य विमानस्यान्तः-मध्यभागे बहुसमरममीयो भूमिभागःप्रज्ञप्तः, तस्य-' 'सेजहानामएआलिंगपुक्खरेइवा' इत्यादि यानविमान इववर्णनंतावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेअत्रसुमहत् एकं उपकारिकालयनं प्रज्ञप्तं, विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्नात्युकारिका, विमानाधिपतिसत्कप्रासादावतंसकादीनां पाटिका, अन्यत्र त्वियगुपकार्योपकारिकेति प्रसिद्धा, उक्तं च- "गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके"ति, उपकारिकालयनमिव उपकारिकालयनं, तत् एकं योजनशतसहस्रमायामवष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलान्य(मुलं परिक्षेपतः, इदं च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372