Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 286
________________ २८३ मूलं-३३ परिक्षेपपरिमाणा प्रज्ञप्ता, 'तीसेण मित्यादि, तस्याः-पद्मवरवेदिकाया अयमेतद्रूपो 'वर्णावासो' वर्ण-श्लाघा यथावस्थितस्वरूपकीर्तनंतस्यावासो-निवासो ग्रन्थपद्धतिरूपोवर्णावासो, वर्णकनिवेश इत्यर्थः,प्रज्ञप्तोमयाशेषतीर्थकरैश्च, तद्यथेत्यादिनातमेव दर्शयति, इह सूत्रपुस्तकेष्वन्यथाऽतिदेशबहुलः पाठो दृश्यते ततोमा भून्मतिसंमोह इति विनेयजनानुग्रहाय पाठ उपदर्श्यते । 'वयरामया निम्मा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवन्नरुप्पमया फलया लोहियक्खमईओ सूईओ वइरामया संधी नानामणिमया कडेवरा नानामणिया कलेवरसंघाडा नानामणिमयारूवानानामणिमयावसंघाडा अंकायापक्खाअंकामया पक्खबाहाओजोईरसामया वंसा वंसकवेल्लुया रईयामइओ पट्टियाओ जावरूवमई ओहाडणी वयरामइ उवरिपुंछणी सव्वरयणामए अच्छायणे' एतत् सर्वं द्वारवत् भावनीयं नवरं कलेवराणि मनुष्यशरीराणि कलेवरसंघाटा- मनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूपसंघाटा-रूपकयुग्मानि। ___'साणंपउमवरवेइया तत्थरदेसे एगमेगेणं हेमजालेणंएगमेगेणंगवक्खजालेणंएगमेगेणं घंटाजालेणं एगमेगेणं खिंखिणीजालेणंएगमेगेणंमुत्ताजालेणंएगमेगेणं कणगजालेणंएगमेगेणं मणिजालेणं एगमेगेणं रययजालेणं एगमेगेणं सव्वरयणजालेणं एगमेगेणं पउमजालेणं सव्वतो समंता संपरिखित्ता, ते णं जाला तवणिज्जलंबूसगा सुवनपयरमंडि नानामणिरय विविहहारद्धहारउवसोभियसमुद्धयरूवा इसिमन्नमन्नमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइज्जमाणा एइज्जमाणा पवंचमाणार पझूझमाणा पझुंझमाणा ओरालेणं मणुनेणंमनहरेण कण्णमणनिव्वुइकरेणं सद्देणंतेपदेसे सव्वतोसमंताआपूरेमाणा सिरीए उवसों माणा । चिटुंति, तीसे पउमवरवेइयाए तत्थर देसे तहिं२ हयसंघाडा नरसंघाडा किनरसंघाडा किंपुरिससंघाडामहोरगसंवाडा गंधव्वसंघाडा उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा। एवंपंतीओविवीहीओविमिहुणाई, तीसेणंपउमवरवेइयाएतत्थर देसे तहिं बहुयाओ पउमलयाओनागलयाओ असोगलयाओचंपगलयाओवनलयाओवासंतियलयाओअइमुत्तगलयाओ कुंदलयाओ सामलयाओ निच्चं कुसुमियाओ निचं मउलियाओ निचं लवइयाओ निच्चं थवइयाओ निचं गुलइयाओ निचं गोच्छियाओ निचं जमलियाओ निचं जुयलियाओ निचं विणमियाओनिच्चंपणमियाओनिचंसुविभत्तपडिमंजरिवडंसगधरीओनिचं सुकुमियउलियलवइय थवइयगुलइयगोच्छियजमलियजुयलियविणमियपणमियसुविभत्तडिमंजरिवडिंसगधरीओ सव्वरयणामईओ अच्छा जावपडिरूवाओ' इति। अस्य व्याख्या-'सा' एवंस्वरूपा 'ण' मितिवाक्यालङ्कारेपद्मवरवेदिका तत्रप्रदेशे एकैकेन हेमजालेन-सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन गवाक्षजालेन-गवाक्षाकृतिरलविशेषदामसमूहेन एकैकेन किङ्किणीजालेन, किङ्किण्यः-क्षुद्रघण्टिकाः, एकैकेन घण्टाजेलन-किङ्किण्यपेक्षया किंचिन्महत्यो घण्टा घण्टाः, तथा एकैकेन मुक्ताजालेनमुक्ताफलमयेन दामसमूहेन एकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन सर्वतः सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षुपरिक्षिप्ता-व्याप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि देवितव्यानि, तथा चाह 'ते णं जाला' इत्यादि, तानि सूत्र पुंस्त्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गमनियतं, Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372