Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 281
________________ २७८ राजप्रश्नीयउपाङ्गसूत्रम्-३२ ता नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृतशैलीवशाद्वा 'चउक्कोणाउ' इति चत्वारः कोणा यासां ताश्चतुःकोणाः, एतच्च विशेषणं वापीः कूपांश्चप्रतिद्रष्टव्यं, तेषामेव चतुष्कोणत्वसंभवात्नशेषाणां, तथा आनुपूर्येण-क्रमेण नीचैस्तराभावरूपेण सुष्टु-अतिशयेन यो जातवप्रः-केदारो जलस्थानंतत्र गम्भीरं-अलब्धस्ताधं शीतलं जलंयासुताआनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः, संछनपत्तभिसमुणालाउ' इति संछन्नानिजलेनान्तरितानि पत्रबिसमृणालानि यासुताः संछन्नपत्रविसमृणालाः, इह विसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दाः मृणालानि-पद्मनालाः तथाबहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरप्रधानैः फुल्लैः-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथाषट्पदैः भ्रमरैः परिभुज्यमानकमलाः, तथाअच्छेन-स्वरूपतः स्फटिकवत्शुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णा, तथा पडिहत्था अतिरेकिता अतिप्रभूता इत्यर्थः 'पडिहत्थमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात्, उदाहरणंचात्र॥१॥ 'घणपडिहत्य गयणं सराइ नवसलिलउद्धमायाई। अइरेइयं मह उण चिंताए मण तुहं विरहे ।।' इति । भ्रमन्तोमत्स्यकच्छपायत्रताः परिहत्यभ्रमनमत्स्यकच्छपाः, तथाअनेकैःशकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकप्रविचरितास्ततः पूर्वपदेन विशषणसमासः, एता वाप्यादयः सरस्सरःपङ्क्तिपर्यन्ताः प्रत्येकंप्रत्येकं प्रतिप्रत्येकमत्राभिमुखे प्रतिशब्दस्ततोवीप्साविवक्षायांपश्चात्प्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः, प्रत्येकंप्रत्येकंवनखण्डपरिक्षत्रिप्ताः, 'अप्पेगइयाउ' इत्यादि, अपिढिार्थे बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकंयासांतावारुणोदकाः, अप्येककाःक्षीरमिव उदकंयासांताः क्षोरोदकाः, अप्येकका धृतमिव उदकं यासांता धृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इव उदकं यासां ताः क्षोदोदकाः, अप्येककाः स्वाभाविन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत्। 'तासि ण मित्यादि, तासां क्षुल्लिकानां वापीनां यावदिबलपङ्क्तीनामिति यावत्शब्दात् पुष्करिण्यादिपरिग्रहः, प्रत्येकं चतुर्दिशि चत्वारि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहारस्त्रिसोपानं, तानि प्रज्ञप्तानि, तेषांचत्रिसोपानप्रतिरूपकाणामय-वक्ष्यमाण-एतद्रूपः अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररलमया वंगा इत्यादि प्राग्वत्।। 'तेसिणं' तेषांत्रिसोपानप्रतिरूपकाणांप्रत्येकंतोरणानिप्रज्ञप्तानि, तोरणवर्णकस्तुनिरवशष यानविमानवद्भावनीयो यावत्बहवः सहस्रपत्रहस्तकाइति, तासिण'मित्यादि, तासांक्षुल्लिकाक्षुल्लिकानां यावद् बिलपङ्क्तीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहव उत्पतिपर्वता यत्रागत्य बहवः सूर्याभिविमानवासिनो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372