Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 280
________________ मूलं- ३२ २७७ तेसु णं वनसंडेसु तत्थ तत्थ तहिं तहिं देसे देसे बहवे आलियघरगा मालियघरगा कयलिघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मंडनघरगा पसाहमघरगा गब्मघरगा मोहनघरगा सालघरगा जालघरगा चित्तघरगा कुसुमघरगा गंधघरंगा आयंसघरगा सव्वरयणामया अच्छा जाव पडिरूवा तेसुणं आलियघरगेसुजाव गंधव्व० । तहिं २ घरएसु बहुई हंसासण जाव दिसासोवत्थिआसणाइं सव्वरयणामयाइं जाव पडिरुवाइं । तेसुणं वनसंडेसु तत्थ तत्थ देसे २ तहिं २ बहवे जातिमंडवगा जूहियमंडवगा नवमालियमंडवगा वासंतिमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलियमंडवगा मुद्दियामंडवगा नागलयामंडवगा अतिमुत्तयलयामंडवगा आप्फोवगामालुयामंडवगा अच्छा सव्वरयणामया जाव पडिरूवाओ । तेसु णं जालिमंडवसु जाव मायामंडवएसु बहवे पुढविसिलापट्टगा हंसासणसंठिया जाव दिसासोवत्थियासणसंठिया अन्ने य बहवे मंसलघुट्ठविसिट्ठसंठाणसंठिया पुढविसिलापट्टगा पन्नत्ता समणाउओ !, आईणगरूयबूरनवनीयतूलफासा सव्वरयणामया अच्छा जाव पडिरूवा तत्थ ण बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयट्टंति हसंति रमंति ललंति कीलंति किवंति मोहेति पुरा पोराणाणं सुचिण्णाण सुपडिक्कंताण सुभाण कडाण कम्माम कल्लाणाण कल्लाणं फलविवायं पचणुब्भवमाणा विहरंति । बृ. 'तेसि णं वनसंडाण' मित्यादि, तेषां 'ण' मिति वाक्यालङ्कारे वनखण्डानां मध्ये तत्र तत्र देशे 'तत्र तत्रे' ति तस्यैव देशस्य तत्र तत्र एकदेशे 'बहूई' इति बह्ययः 'खुड्डाखुड्डियाओ' इति क्षुल्लिकाक्षुल्लिका लघवो लघवो इत्यर्थः, वाप्यश्चतुरस्र पुक्खरिण्यो वृत्ताकारा अथवा पुष्कराणि विद्यंते यासु ताः पुष्करिण्यो दीर्घिका - ऋज्व्यो नद्यः वक्र नद्यो गुञ्जालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि एकपडत्तया व्यवस्थितानि सरः पङ्क्तिः सललितास्ता बहव्यः सरः पङक्तयः तथा येषु सरःसु पङ्क्तया व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरः पङ्क्तिः ता बहव्यः सरःसरःपङ्क्तयः, तता बिलानीव बिलानि - कूपास्तेषां पूङक्तयो बिलपङ्क्तयः, एताश्च सर्वा अपि कथंभूता इत्याह अच्छाः-स्फटिकवद्बहिर्निर्मलप्रदेशाः श्लक्ष्णाः श्लक्ष्णपुद्गलनिष्पादितबहि प्रदेशाः श्लक्ष्णदलनिष्पन्नपटवत्, तथा रजतमयं रूप्यमंय कूलं यासां ता रजतमयकूलाः, तथा समं न गर्ताभावात् विषमं तीरं-तीरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वज्रमयाः पाषाणा यासां ता वज्रयपाषाणाः, तथा तपनीयं - हेमविशेषः तपनीयमयं तलं यासां तास्तपनीयतलाः, तथा “सुवण्णसुज्झरययवालुयाउ' इति सुवर्णं - पीतकान्ति हेम सुब्भं - रूप्यविशेषः रजतं - प्रतीतं तन्मया वालुका यासु ताः सुवर्णसुब्भरजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलमयानि च प्रत्यवतटानि - तटसमोपवर्त्तिनः अत्यनुन्तप्रदेशा यासां ता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः, 'सुओयारसुउत्तारउ' इति सुखेनावतारो - जलमध्ये प्रवेशनं यासु ताः सुखावताराः तथा सुखेन उत्तारो - जलमध्याद्बहिर्निर्गमनं यासु ताः सुखोत्तारास्ततः पूर्वपदेन विशेषणसमासः । 'नानामणितित्थसुबद्धाउ' इति नानामणिभि - नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372