Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-१६
२३७ अनेगवरपंचवण्णकुडभीसहस्सुस्सिए (परिमंयाभिरामे) वाद्धयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिते तुंगे गगनतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुबीए संपत्थिए। तयानंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सव्वालंकारभूसिया महया भडचडगहपहगरेणं पंचअणीयाहिवईणो पुरतो अहानुपुविए संपत्थिया।
तयानंतरंचणं बहवे आभिओगिया देवा देवीओ य सएहिं २ रूवेहिं सएहिं २ विसेसेहिं सएहिं २ विदेहिंसएहिं २ नेजाएहिं सएहिं २ नेवत्थेहिं पुरतो अहाणुपुब्बीए संपत्थिया) तयानंतरं चणंसूरियाभविमाणवासिणो बहवेवेमाणिया देवाय देवीओय सचिड्ढीएजावरूवेणंसुरियाभं देवं पुरतो पासतो य मग्गतो य समनुगच्छंति ॥
वृ.'तएणंसे सेख्याभेदेवे' इत्यादि, दिव्यं प्रधानंजिनेन्द्रस्य-भगवतोवर्थमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचितं जिनेन्द्राभिगमनयोग्यमुत्तरवैक्रियरूपं विकुति, विकुर्खित्वा चतसृभिरग्रमहिषीभि सपरिवाराभिभ्यिामनीकाभ्यां, तद्यथा-गन्धर्वानीकेन नाट्यानीकेन च, सार्द्धं, तत्र सहभावः स्वस्वाभिभावमन्तरेणापि दृष्टो, यथा समानगुणविभवयोर्द्वयोर्मित्रयोः, अतः स्वस्वामिभावप्रकटनार्थमाह-‘संपरिबुडे' सम्यगाराधकभावं बिभ्राणैः परिवृतः-सम्परिवृतः तदिव्यंयानावमानमनुप्रदक्षिणीकुर्वन्-पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति-स्विंहासनानुकूलं प्रविशति, प्रविशन् पूर्वेण 'त्रिसोपानप्रतिरूपकेण' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरुहइत्ति आरोहति, आरुह्य च 'जेणेव'ति यस्मिन्नेव देशे तस्यमणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन्पूर्वाभिमुखः सन्निषण्णः सम्यक् सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः
___'तएणमित्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् दिव्य यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरेण त्रिसोपानप्रतिरूपकेणारोहन्ति, 'पुव्वनवत्थेहिं' इत्यादि, अत्र सम्पम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाः-अभ्यन्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति ।
तएणमि'त्यादि, ततस्तस्य सूर्याभस्य देवस्यत दिव्यंयानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्व्या-वक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्प्रस्थितानि, तद्यथा-'सोत्थियसिरिवच्छे'त्यादि, पूर्व स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरंपूर्णकलशभृङ्गारदिव्यातपत्रपताकाः सचामराः, कथम्भूताः? इत्याह-'दर्शनरतिका' दर्शने-अवलोकने रतिर्यासुता दर्शनरतिकाः, इह दर्शनरतिकमपि किञ्चिदालोकदर्शनीयंन भवत्यमङ्गलत्वात् यता गर्भवती युवतिः, अत आह-आलोकेबहि प्रस्थानसमयभाविनि दर्शनीया-द्रष्टुं योग्या मङ्गल्यत्वात्, अन्ये त्वाहुः-आलोके दर्शनीया न पुनरत्युच्चा आलोकदर्शनीया, तथा वातोद्भुता विजयसुचिका वैजयन्तीति विजयवैजयन्तीच उत्सृता-ऊर्वीकृता गगनतलम्-अम्बरतलमनुलिखन्ती-भिलङ्घयन्ती 'पुरतो' यथानुपूर्व्या सम्प्रस्थिता।
'तयानंतरंचणमित्यादि, तदनन्तरं वेरुलियभिसंतविमलदंड मिति वैडूर्यो' वैडूर्यरलमयो भिसंतो-दीप्यमानो विमलोनिमलो दण्डो यस्य तत्तथा 'पलंबकोरंटमल्लदामोवसोहिय'मिति, प्रलम्बते इति प्रलम्बि तेन-प्रलम्बमानेन कोरण्टमाल्यदाम्ना-कोरण्टपुष्पमालयोपशोभितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372