Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 246
________________ मूलं-२२ २४३ इच्छामिणमितिपूर्ववत् देवानां प्रियाणांपुरतो भक्तिपूर्वकं-बहुमानपुरस्सरंगौतमादीनां श्रमणानां निर्ग्रन्थानां दिव्यां देवर्द्धि दिव्यांदेवधुतिं दिव्यं देवानुभावमुपदर्शयितुंद्वात्रिंशद्विधं-द्वात्रिंशप्रकारं नाट्यावध-नाट्यविधानमुपदर्शयितुमिति। मू. (२३) तए समणेभगवं महावीये सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमटुंनो आढाति नो परियाणति तुसिणीए संचिट्ठति। तए णं से सूरियाभे देवे समणं भगवं महावीरं दोच्चंपि एवं वयासी-तुब्भेणं भंते ! सव्वं जाणह जाव उवदंसित्तए तिकट्ठ समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमंसति २ ता उत्तरपुरच्छिमंदिसीभागं अतिक्कमति २ ता वेउब्वियसमुग्धाएणंसमोहणति २ ता संखिज्जाइंजोयणाइंदंडं निस्सरति २ ताअहाबायरे०२ अहासुहुमे०२ दोच्चंपि विउब्वियसमुग्घाएणं जाव बहुसमरमणिज्जं भूमिभागं विउव्वति । से जहानामए आलिंगपुक्खरे वा जाव मणीणं फासो, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वति, अनेगखंभसयसंनिविटुं वण्णतो बहुसमरमणिज्जभूमिभागं विउव्वइ उल्लोयं अक्खाडगं मणिपेढियं च विउव्वति। तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारंजाव दामा चिट्ठति । तए णं से सूरियामे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति २ त्ता अणुजाणउ मे भगवंतिकट्ठ सीहासनवरगए तित्थयराभिमुहे सन्निसन्ने । तएणं से सूरियाभे देवे तप्पढमयाए नानामणिकणगरयणविमलमहनिहनिउणोवचियमसिमिसिंतविरतियमहाभरणकडगतुडिवयवरभूसणुज्जलं पीवरं पलंबं दाहिणं भुयं पसारेति। तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोवनगुणोववेयाणं एगाभरणवसणगहियणिज्जोआणं दुहतोसंवलियग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उप्पीलियचित्तपट्टपरियरसफेणकावत्तरइयसंगय पलंबवत्यंतचित्तचिल्ललगनियंसणाणं एगावलिकंठरइयसोमंतवच्छपरिहत्थभूसणाणंअट्टसयं नट्टसज्जाणं देवकुमाराणं निगच्छति। तयानंतरं च णं नानामणि जाव पीवरं पलंबं वामं भुयं पसारेति, तओ णं सरिसयाणं सरित्तयाणंसरिब्बतीणं सरिसलावणरूवजोव्वणगुणोववेयाणंएगाभरणवसणगहियनिजोयाणं दुहतोसंवेल्लियग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगेवेजकंचुतीणं नानामणिरयणभूसणविराइयंगमंगाणं चंदाननानं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणंसिंगारागारचारुवेसाणंहसियभणियचिट्ठियविलाससललियसंलावनिउणजुत्तोवयारकुसलाणं गहियाउज्जाणं अट्ठसयं नट्टसज्जाणं देवकुमारियाणं निग्गच्छइ । तएणं से सूरियामे देवे अट्ठसयं संखाणं विउव्वति अट्ठसयंसंखवायाणं विउव्वइ अट्ठसयं सिंगांविउव्वइअट्टयसं सिंगवायाणं विउव्बइअट्ठसयंसंखियाणं विउव्वइ अट्ठसयंसंखियवायाणं विउव्वइ अट्ठसयंखरमुहीणंविउब्वइ अट्ठसयं खरमुहिवाइयाणंविउव्वइ अट्ठसयं पेयाणं विउव्वति अट्ठसयं पेयावायगाणं अट्ठसयं पीरपीरियाणं विउब्बइ एवमाइयाइं एगूणपन्नं आउज्जविहाणाई विउव्वइ २ ता तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य सद्दावेति । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372