Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 253
________________ २५० राजप्रश्नीयउपाङ्गसूत्रम्-२३ भवति? निरन्तरं तद्विदेषदर्शनतः समुच्छलितप्रमोदभरपरवशसकलदिक्चकवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतामिति, अत एव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभृत् । 'तए णं ते बहवे दुवकुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतोमहावीरस्य पुरतो गौतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्द्यायवर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां मङ्गलकानां भक्त्या-विच्छित्या चित्रम्-आलेखनमाकारभिधानं वायस्मिन्सस्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः । एवं सर्वत्रापि व्युत्पत्तिमात्रं यथायोगं परिभावनीयं, सम्यग्भावना तु कर्तुं न शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादनं पूर्वान्तर्गते नाट्यविधिप्राभृते, तच्चेदानी व्यवच्छिन्नमिति प्रथमं दिव्यं नाट्यविधिमुपदर्शयति, मू. (२४) तएणं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति २ त्ता तंचेव भाणियव्वंजाव दिव्वेदेवरमणे पवत्तेयाविहोत्था, तएणतेबहवे देवकुमारायदेवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपञ्चावडसेढिगसेढिसोत्थियसोवत्थिअ- पूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउमपत्तसागरतरंगवसंतलतापउमलय भत्तिचित्तं नाम दिव्वं नट्टविहिं उवदंसेति। एवंच एक्कक्कियाए नट्टविहीए समोसरणादीया एसावत्तव्वयाजावदिव्वे देवरमणे पवत्तेवि यावि होत्था । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिहउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवमलयपउमलयभत्तिचित्तंनामं दिव्वं नट्टविहिं उवदंसेति ३। -एगतो वक्कं दुहओ वक्कं (एगतो खुहं दुहओ खुह) एगो चक्कवालं दुहओ चक्कवालं चक्कद्धचक्कवालं ४ नामं दिव्वं नट्टविहिं उवदंसंतिचंदावलिपविभत्तिं च बलियावलिपविभत्तिंच हंसावलिपविमत्तिं च सूरावलिपविभत्तिं च एगावलिपविभत्तिं तारावलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च णामं दिव्वं नट्टविहं उवदंसेंति ५। -चंदुग्गमनपविभत्तिं सुरूग्गमणपविभत्तंचउग्गमनुग्गमणपविभत्तिंचनामंदिव्यंनट्टविहं उवदंसेति६ चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमनागमनपविभत्तिं च नामंदिव्वं नट्टविहंउवदंसंति७ चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च नामंदिव्बनट्टविहं उवदंसंति ८। -चंदत्थमनपविभत्तिंचसूरत्थमणपविभत्तिंचअस्थमणऽत्थमणपविम्तिनामदिव्वंनट्टविहं उववदंसंति ९ चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविमत्तिं च जक्खमंडलपविभत्तिंचभूतमंडलपविभत्तिंच (रक्खस० महोरग० गंधब्ब० मंडलपविभत्तिंच) मंडलपविभत्तिं माणं दिव्वंनट्टविहं उवदंसेंति १० उसभललियवकंतं सीहललियवक्तंहयविलंबियंगयविलंबियं मत्तहयविलसियंमत्तगयविलसियं दुयविलंयं नामं दिव्वं नट्टविहिं उवदंसंति ११।। __ -सागरपविभत्तिंचनागरपविभत्तिंचसागरनागरपविभतिंचनामंदिव्वंनट्टविहंउवदंसंति १२ नंदापविभत्तिं च चंपापविभत्तिं च नंदाचंपापविभत्तिं चामं दिव्वं नट्टविहं १३ मच्छंडापविभत्तिंच मयरंडापविभत्तिंच जारापविभत्तिचमारापविभत्तिंचमच्चंडामयरंडाजारामारापविभत्तिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372