Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं - २७
जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेण इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातौ उड्डुं चंदिमसूरियगहगणक्खचत्रारूवाणं बहूइं जोयणाई बहूइं जोयणसयाई बहूइं जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहुईओ जोयणकोडीओ बहुईओ जोयणसयसहसस्कोडीओ उड्डुं दूरं वीतीवइत्ता एत्थ णं ।
सोहम्मे कप्पे नामं कप्पे पन्नत्ते पाईणपडीणआयते उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवष्णामे असंखेज्जाओ जोयणकोडकोडीओ आयामविकूखंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साइं भवतंतीति मक्खायं, ते णं विमाणं सव्वरयणामया अच्छा जाव पडिरूवा ।
तेसिणं विमाणाणं बहुमज्झदेसभाए पंच वडिंसया पं० तंजहा १ असोगवडिंसते २ सत्तवन्नवडिंसते ३ चंपकवडिंसते ४ चूयवडिंसते ५ मज्झे सोहम्मवडिंसए, ते णं वडिंसगा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमानस्स पुरच्छिमेणं तिरियमसंखेज्जाइं जोयणसयसहस्साइं वीईवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरिया नामं विमाणे पन्नत्ते, अद्धत्तेरस जोयणसयसहस्साइं आयामविक्खंभेणं गुणयालीसं च सयसहस्साइं बावन्नं च सहस्साइं अद्ध य अडयाले जोयणसते परिकखेवेणं, से णं एगेणं पागारेणं सव्वओ समंता संपरिखित्ते,
२५७
सेणं पागारे तिन्नि जोयणसयाई उड्डुं उच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाइं विक्खंभेणं उप्पिं पणवीसं जोयणाइं विक्खंभेणं मूले विच्छिन्ने मज्झे संखित्ते उप्पिं तनुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे, से णं पागारे नाना (मणि) विहपंचवन्नेहिं कविसीसएहिं उवसोभिते, तंजहा - किण्हेहिं नीलेहिं लोहितेहिं हालिद्देहिं सुकिल्लेहिं कविसीसएहिं, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देणं जोयणं उड्डुं उच्चत्तेणं सव्वमणि (रयणा) मया अच्छा जाव पडिरूवा ।
सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवतीति मकखायं, ते णं दारा पंचजोयणसयाई उड्डुं उच्चत्तेणं अड्ढाइज्जाई जोयणसयाइं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगधूभियागा ईहामियउसमतुरगणरमगरविहगवालगकिन्नररुरुसम्मचमर- कुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवग्गयरेवइया परिगयाभिगमा विज्जाहरजमलजुयल- जंतजुत्तंपिव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्मिसमाणा चक्खुल्लोयण- लेसा सुहफासा ससिरीयरूवा वन्नो दाराणं तेसिं होइ, तंजहा
वइरामया निम्मा रिट्ठामया पइट्ठाणा वेरुलियमया सूइखमा जायरुवोवचियपवरपंचवन्नमणिरयणकोट्टिमतला हंसगब्भमया एलुया गोमेज्जमया इंदकीला लोहिंयक्खमतीतो दारचेडीओ जोईरसमया उत्तरंगा लोहियक्खमईओ सूईओ वयरामया संधी नानामणिमया समुग्गया वयरामया अग्गला अग्गलपासाया रययामयाओ आवत्तणपेढीयाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव मित्तिगुलिता छप्पन्ना तिन्नि होति गोमाणसिया तइया नानामणिरयणवालरूवगलोलट्ठिअसालभंजियागा वयरामया कुड्डा रययामया उस्सेहा ।
8 17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372