Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६१
मूलं-२७
मुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रतीतानि ‘रययामईओ पट्टिआओ' इति रजतमय्यः पट्टिका-वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीयो' जातरूपं-सुवर्णविशेष-स्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यःआच्छादनहेतुकम्बोपरिस्थ्याप्यमान महाप्रमाणी-कलिञ्चस्थानीयाः ‘वयरामईओ उवरिपुञ्छणाओ' इति वज्रमय्यो-वज्ररत्नात्मिका अवघाटनी- नामुपरि पुज्छन्यो-निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः उक्तं च जीवाभिगम-मूलटीकाकारेण ।
__ “ओहाडणाग्रहणंमहत्क्षुल्लकंचपुञ्छनाइति" 'सव्वसेयरययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लाकानामध आच्छादनं 'अङ्कमयकणगकूडतवणिज्जथूभियागा' अङ्कमयानि बाहुल्येनाङ्करत्नमयानि पक्षरबाह्यादीनामङ्करत्नात्मकत्वात् कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानी कनककूटानि तप नीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक सामान्येन उत्क्षिप्तं 'सेयावरकमगथूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-सेयाश्वेतानि, श्वेतत्वमेवोपमया द्रढयति । ___संखतलविमलनिम्मलदघिघणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत्शङ्कतलं-शङ्खस्योपरितनोभागो यश्चनिर्मलोदधिधनः-धनीभूतंदधिगोक्षीरफेनोरजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणद्धचंदचित्ता' इति तिलकरत्नानिपुण्डविशे,स्तैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राण, क्वचित् ‘सङ्घतलविमलनिम्नलदहिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य २ कर्मधारयः। ___ 'नानामणिदामालंकिया' इति नानामणयो-नानामणिमयानि दामानि-मालास्तैरलकृतानि नानामणिदामालङकृतानि अन्तर्बहिश्च श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि 'तवणिज्जावालुयपत्थडा' इति तपनीयाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तट:प्रस्तरोयेषुतानितथा सुहफासा' इति सुखः-सुखहेतुः स्पर्शोयेषुतानिसुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत्।
मू. (२८) तेसिणंदाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदनकलसपरिवाडीओपन्नत्ताओ, तेणं चंदनकलसावरकमलपइट्ठाणा सुरभिवरवारिपडिपुन्नाचंदेनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छाजाव पडिरूवा महया २ इंदकुंभसमाणा पन्नत्ता समणाउसो!, तेसिणंदाराणंउभओपासेदुहओणसीहियाए सोलस २ नागदंतपरिवाडीओ पन्नत्ताओ।
तेणं नागदंता मुत्ताजालंतरुसियहेमजालगवकखजालखिंखिणी(घंटा)जालपरिखित्ता अब्भुग्गया अभिनिसिट्ठा तिरियसुसंपग्गहिया अहेपन्नगद्धरू पन्नगद्धसंठाणसंठिया सब्ववयरामया अच्छा जाव पडिरूवा महया महया गयदंतसमाणा पन्नता समणाउसो!।
तेसुणं नागदंतएसु बहवे किण्हसुत्तबद्धवट्टवग्धारितमल्लदामकलावा नील० लोहित० हालिद्द० सुक्किलसुत्तवट्टवग्धारितमल्लदामकलावा, तेणंदामातवणिज्जलंबूसगा सुवन्नयरमंडियगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372