Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-२९
२६७
यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा ओघेन-प्रवाहेण स्वरो यासांता ओघस्वरा मेघस्येवातिदीर्घ स्वरो यासांता मेघस्वराः हंसस्येव मधुरः स्वरो यासांता हंसस्वराः, एवं क्रौञ्चास्वराः सिंहस्येव च प्रभूतेशव्यापी स्वरो यासां ताः सिंहस्वराः एवंदुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिनन्दिस्वराः नन्दिवत् घोषो-झादो यासां ता नन्दिघोषाः मञ्जू-प्रियः स्वरो यासांता मभूस्वरा, एवं मघोषाः, किंबहुना ?, सुस्वराः सुस्वरघोषाः, ‘उरालेण मित्यादि प्राग्वत् ।
'तेसिण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विघातो नैषेधिक्यां षोडश २ वनमालापरिपाटयः प्रज्ञप्ताः, ताश्च वनमाला नानाद्रुमाणां नानालतानांच यानि किशलयानि ये चपल्लवास्तैःसमाकुलाः-सम्मिश्राः 'छप्पयपरिभुजमाणा सोभन्तसस्सिरीया' इतिषट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षटषदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पासाईया' इत्यादि पदचतुष्टं प्राग्वत्। _ 'तेसि णं दाराण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडस २ प्रकण्ठकाः प्रज्ञप्ताः, प्रकण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकारः-'प्रकण्ठौ पीठविशेषा'विति, तेच प्रकण्ठकाः प्रत्येकमर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यांपञ्चविंशि-पञ्चविंशत्यधिकंयोजनशतं 'बाहल्येन' पिण्डभावेन 'सव्ववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमयावज्ररत्नमया, 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत्।
तेसि णं पगंठगाण मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं-इह एकं प्रति प्रत्येकमित्याभिमुख्येवर्तमानः प्रतिशब्दः समस्यते,ततोवीप्साविवक्षायांद्विर्वचनं,प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसका नाम प्रासादविशेषाः, उक्तं च जीवाभिगममूलटीकायां“प्रासादावतंसकौःप्रासादविशेषा'विति, तेचप्रासादवतंसकंअर्घतृतीयानियोजनशतानि ऊर्ध्वम् उच्चैस्तेवन पञ्चविंशंयोजनशतं विष्कम्भेन, 'अब्भुग्गयमूयपहसियाविव' अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः।।
विविहमणिरयणभत्तिचित्ता' विविधाःअनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभि-विच्छित्तिविशेषैश्चित्रा-नानारूपाः आश्चर्यवन्तो वा वानानाविधमणिरत्नभक्तिचित्राः, 'वाउट्ठयविजयवेजयंतीपडागछत्ताइछत्तकलिया' वातोद्भूतावायुकम्पिता विजयः-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः, पाकास्ता एप विजयवर्जिता छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणितैः कलिता वातोद्भूतविजयवैजयन्ती पताकाछत्रातिच्छत्रकलिताः, तुङ्गो-उच्चा उच्चैस्त्वेनार्द्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमनुलिहंतसिहरा' इतिगगनतलं-अम्बरतलम् अनुलिखन्ति-अभिलवयन्तिशिखराणि येषांतेतथा, जालानि जालकानितानिभवनभित्तिषुलोके प्रतितानि, तदन्तेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372