Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२५२
राजप्रश्नीयउपाङ्गसूत्रम्-२४ द्वितीयं नाट्यविधिमुपदर्शयन्ति २ ।
तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितु भूयस्तथैव समवसरणादिकं कुर्वन्ति, एवं समवसरणादिकणविधिरेकैकस्मिन्नाट्यविधौ प्रत्येकं २ तावद्वक्तव्यो यावद्देवरमणे पवत्ते यावि त्था इति तत ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुअरवनलतापद्मलताभक्तिचित्रं ना तृतीयं दिव्यं नाट्यविधिमुपदर्शयन्ति ३, तदनन्तरं भूयोऽपि समवसरणादिविधिकरणानन्तरमेकतोचकं-एकतश्चक्रवालं द्विधातश्चक्रवालंचक्राद्धचक्रवालं नाम चतुर्थं दिव्यं नाट्यविधिमुपदर्शयन्ति ४ ।
तदनन्तरमुक्तविधिपुरस्सरंचन्द्रवलिप्रविभक्तिसूर्यावलिप्रविभक्तिवलयावलिप्रविभक्ति हंसावलिप्रविभक्ति एकावलिप्रविभक्ति तारावलिप्रविभक्ति मुक्तावलिप्रविभक्ति कनकावलिप्रविभक्ति रत्नावलिप्रविभक्तयभिनयात्मकमावलिप्रविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति ५ तदनन्तरमुक्तक्रमेण चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्तियुक्तमुद्गमनोद्गमनप्रविभक्तिनामषष्ठंनाट्विधिमुपदर्शयन्ति६तत् उक्तप्रकारेण चन्द्रगमनप्रविभक्तिसूर्यागमनप्रविभक्तियुक्तमावरगावरणप्रविभकिततनामकमष्टमं नाट्यविधिं ८।
__ तत उक्तक्रमेणैव चन्द्रास्तमयनप्रविभक्तिसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्तिनामकं नवमं नाट्यविधिं ९ तत उक्तप्रकारेण चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्ति भूतमण्डलप्रिभक्तियुक्तं मण्डलप्रविभक्तिनामंक दशमं दिव्यं नाट्यविधिं १० तदनन्तरं उक्तक्रमेण ऋषभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसितमत्तगजविल सितमत्तहयविलंबितमत्तगजविलंबितं विलंबिताभिनयं द्रुतविलम्बितं नाम एकादशं नाट्यविधि ११ तदनन्तरं सागरप्रविभक्तिनागरप्रविभक्तिअभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादशं नाट्यविधि १२।
ततो नन्दाप्रविभक्तिचम्पाप्रविभक्तयात्मकंनन्दाचम्पाप्रिभक्तिनाम त्रयोदशनाट्यविधि १३ ततो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्तियुक्त मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनाम चतुर्दशं नाट्यविदिध१४ तदनन्तरं क्रमेण क इति ककारप्रविभक्ति, ख इति खकारप्रवि० गइति गकारप्र० घ इति घकारप्र० हु इतिङकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्तिअभिनयात्मकं ककारखकारगकारघकारङकारप्रविभक्तिनामंक पञ्चदशं दिव्यं नाट्यविधिं १५।
एवंचकारछकारजकारझकारझकारप्रविभक्तिक नामकंषोडशं दिव्यं नाट्यविधिं १६ टकारठकारडकारढकारणकारप्रविम्तिनमकं सप्तदशं दिव्यं नाट्यविधिं १७ तकारथकारदकारधकारनकारप्रविभक्तिनामंक अष्टादशं नाट्यविधिं १८ पकारफकारवकारभकारमकारप्रविभक्तिनामकमेकनोविंशतितमं दिव्यं नाट्यविधिं १९ ततोऽशोकपल्लवप्रविमक्त्याप्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्ति कोशम्बपल्लवप्रतिभक्त्यभिनयात्मकं पल्लप्रविभक्ति नामकं विंशतीतम दिव्यं नाट्यविधि २० । तदनन्तरं पद्मलताप्रविभक्तिनागलताप्रविभक्ति अशोकलताप्रविभक्ति चम्पकलताप्रविभक्तिचूलताप्रिविभक्तिनामकमेकविंशतितमंदिव्यं नाट्यविधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372