Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 234
________________ मूलं-१५ २३१ मू. (१५-वर्तते) तेसिणंमणीणं इमेयारूवे फासे पन्नत्ते, से जहानामए आइणेति वा रूए ति वा बूरे इवा नवनीएइवा हंसगब्भतूलियाइवा सिरीसकुसुमनिचये इवा बालकुसुमपत्तरासी ति वा, भवेयारूवे सिया?, नो इणढे समढे, ते णं मणी एत्तो इट्टतराए चेव जाव फासेणं पन्नत्ता वृ. 'तेसिणमित्यादि, तेषां ‘णमितिप्राग्वन्मणीनामयमेतद्रूपः स्पर्शप्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, तद्यथाअजिनक-चर्ममयंवस्त्ररुतं-प्रतीतंबूरो-वनस्पतिविशेषः नवनीतंम्रक्षम हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इव' इति बालानिअचिरकालजातानियानि कुमुदपत्राणितेषांराशिर्बालकुमुदपत्रराशि, कचिद् ‘बालकुसुमपत्रराशि' इति पाठः, 'भवे एयारूवे' इत्यादि प्राग्वत् । मू. (१५-वर्तते) तएणंसे आभियोगिएदेवेतस्स दिव्वस्स जाणविमानस्सबहूमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं विउव्वइ अनेगखंभसयसंनिविट्ठ अब्भुग्गयसुकयवरवइयातोरणखचियउज्जलबहुन्मसमसुविभततदेसभाइए।ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं नानाविहपंचवण्णघंटापडागरिमंडियग्गसिहरंचवलंमरीतिकवयंविणिम्मुयंतंकाउल्लोइयमहियंगोसीस रत्तचंदणदद्दरदिनपंचंगुलितलं चउवियचंदनकलसं चंदनघडसुकयतोरणपडिदुवारदेसभागं। _आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं पंचवण्णसरससुरभि मुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्कतुरुक्कधूवमधमघंतर्गद्धद्धयाभिरामंसुगंधवरंगंधियं गंधवट्टिभूतं दिव्वं तुडियसद्दसंपणाइयं अच्छरगणसंघविकिण्णं पासाइयं दरिसणिजंजाव पडिरूवं। तस्सणं पिच्छाघरमंडवस्स बहुसमरणणिजभूमिभागं विउव्वति जाव मणीणं फासो। तस्सणं पेच्छाघरमंडवस्स उल्लोयं विउव्वति पउमलयभत्तिचित्तंजाव पडिरूवं। तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महंएगंवइरामयं अखाडगंविउव्वति तस्सणं अकखाडयस्स बहुमज्झदेसभागे एत्थणंमहेगंमणिपेढियंविउव्वतिअट्ठजोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छंसण्हं जाव पडिरूवं । तीसेणंनणिपेढियाएउवरिएयणमहेगंसिंहासनं विउव्वइ, तस्सणंसीहासनस्स इमेयारूवे वण्णावासे पन्नत्ते-तवणिज्जमया चक्कला रययामया सीहा सोवण्णिया पाया नाना-मणिमयाई पायसीसगाइं जंबूणयमयाइं गत्ताइं वइरामया संघी नानामणिमये वेच्चे। से णं सीहासने इहामियउसभदुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलभत्तिचित्तं (सं) सारसारोवचियमणिरयणपायवीढे अच्छरगमिउम-सूरगणवतयकुसंतलिम्बकेसरपञ्चत्युयाभिरामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्मे आइणगरूय बूयनवनीयतूलफासे मउए पासाइए४।। वृ. 'तएणमित्यादि, ततःसआभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहण्डपं विकुर्वति, कथम्भूतमित्याह-अनेकस्तम्मशतसन्निविष्टं तथा अभ्युद्गता अत्युत्कटासुकुता-सुष्ठुनिष्पादिता वरवेदिकानितोरणानिवररचिताःशालभञ्जिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकं, तथा सुश्लिष्टा विशिष्टा लष्टसंस्थिताः--मनोज्ञसंस्थानाः प्रशस्ताः-प्रशस्तवास्तुलक्षणोपेता वैडूर्यविमलस्तम्भा Jain Education International For Private & Personal Use Only ____www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372