Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिवत्ति-२
जहण्णेणं अंतोमुहत्तं उक्कोसेणं अंतीमुहत्तं साहरणंपडुच्च जहण्णणं अंतोमुहत्तं उक्कोसेणं देसूणा पुब्बकोडी एवं जाय अंतरदीगाणं नपुंसएणं मंते नपुंसएत्ति कालतो केवचिरं होइ गोयमा जहण्णेणं एक्कं समयं उक्कोसणंवणस्सइकालो
नरइयनपंसए णं भंते नेरइयनसएत्ति कालतो केवचिरं होइ गोयमा जहण्णेण दस वाससहस्साइंउककोसेणं तेत्तीसं सागरोवमाइंएवं पुढवीएठिती भाणियव्या तिरिक्रजोणियनपुंसए णं एते तिरिक्खजोणियनपुंसएत्ति कालतो केवन्धिरं होइ गोयमा जहन्नेणं अंतोमुहत्तं उकूकोसेणं वणस्सतिकालो एवं एगिदियनपुंसगस्स वणस्सतिकाइयस्सवि एवमेव सेसाणं जहण्णेणं अंतोमुहत्तं उकोसेणं असंखेनं कालं-असंखेजाओ उस्सप्पिणि-ओसप्पिणीओ कालतो खेत्तओ असंखेजा लोया देइंदियतेइंदियचउरिदियनपुंसगाणं य जहणणेमं अंतोमुहत्तं उकोसेणं संखेनं कालं पंचिंदियतिरिक्खजाणिवनपुंसएणंभंते पंचिंदियतिरिक्खजोणियन-पुंसएत्ति कालतो केवच्चिर होइ गोयमा जहयोगं अंतमुहत्तं उक्कोसेणं पुचकोडिपुहत्तं एवं जल-यरतिरिखचरप्पदथलचरउरपरिसप्पभुयपरिराप्यमहोरगाणवि, मणुस्सनपुंसगस्स खेत्तं पडुच जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुब्बकोडिपुहत्तं धम्मचरणं पडुच्च जहणणेणं एक्कं समयं उकूकोसेणं देसूणा पुवकोडी एवं कम्मभूमगभरहेरचयपुवविदेहअवरविदेहेसुवि भाणिवच्वं अकम्मभूमगमणुस्सनपुंसए जाच जम्मणं पडुन जहणणेणं अंतोमुहत्तं उक्कोसेणं मुहुरापुहत्तं साहरणं पडुच्च जहण्णेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्यकोडी एवं सव्वेसि जाव अंतरदीवगाणं, नपुंसगस्स णं भंते केवतियं कालं अंतरं होइ गोयमा जहण्णेणं अंतोमहत्तं उककोसेणं सागरोवमसयपहत्तं सातिरेगं नेरइयनपुंसगस्स जहणणं अंतोमुहुत्तं उककोप्सेणं वणरसइकालो रयणप्पभापुढवीनेरइयन- पुंसगस्स जहण्णेणं अंतोमुहुत्तं उकोसेणं वणस्सइकालो एवं सब्वेसिं जाव अधेसत्तमा, तिरिक्खुजोणियनपुंसगस्स जहन्नेणं अंतोमुहुने उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं एगिदियतिरिक्खजोणियनपुंसगस्स जहण्णेणं अंतोमुहत्तं उक्रकोसेणं दो सागरोचमसहस्साइं संखेजवासमभहियाई पुढविआउतेउवाऊणं जहणणं अंतोमुहुतं उक्कोसेणं वणस्सइकालो असंखेज्जा लोचा बेइंदियादीणं जाव खहयराणं जहन्नेणं अंतोमुहुर्त उक्कोसेणं यणस्सतिकालो मणुस्सनपुंसगस्स खेत्तंपडुच्च जहन्नेणं अंतो-मुहुत्तं उस्कोसेणं वणस्सतिकालो धम्मचरणं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं अनंतं कालं जाव अवड्दपोग्गलपरियट्टदेसूणं एवं कम्पभूपकस्सवि भरतेरवतस्स पुव्वविदेहअवरविदेहेकस्सवि अकानभूमकमगुस्सनपुंसगस्सणं भंते केवतियंकालं अंतर होइ गोयमा जम्मणं पड़च्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो संहरणं पडुच्च जहन्नेणं अंतोमुहुतं उक्कोसेणं वणस्सतिकालो एवंजाव अंतरदीदत्ति।६०।-59
(६८) एतेसिपं मंते नेरइयनपुंसगाणं तिरिक्खजोणियनपुंसगाणं मणुस्सनपुंसगाणं व कतरे कतरेहितो जाव वा गोचमा सबथोवा मणुस्सनपुंसगा, नेरइयनपुंसगा असंखेनगुणा तिरिक्खजोणियनपुंसगा अनंतगुणा एतेसि णं भंते नेरइयनपुंसगाणं-रयणप्पहापुढविनेरइनपुंसगाणं जाव अहेसत्तमपुरविणेरइनपुंसगाणं व करे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा अहेसत्तमपुढविनेरइयनपुंसगा छठ्ठपुढविणेरइनपुसंगा असंखेज्जगुणा जाव दोच्चपुढविनेरइयनपुंसगा असंखेजगुणा इपीसे रयणप्पभाए पुढवीए नेरइयनपुंसगा असंखेजगुणा एतेसि णं भंते तिरिक्खजोणियनपुंसगाणं-एगिदियतिरिक्खजोणिय नपुंसगाणं पुढविकाइयएगि
For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162